SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥६७९ ॥ गुबिणी पई भणइ - घयमोल्लं विढवेहि, कं मग्गामि १, भणइ - रायाणं पुष्फेहि ओलग्गाहि, न य वारिज्जिहिसि, सो य उलग्गिओ पुप्फफलादीहिं, एवं कालो वच्चइ, पज्जोओ य कोसंबिं आगच्छइ, सो य सयाणिओ तस्स भएण जडणाए दाहिणं कूलं उट्ठवित्ता उत्तरकूलं एइ, सो य पज्जोओ न तरइ जडणं उत्तरिउ, कोसंबीए दक्खिणपासे खंधावारं निवेसित्ता चिट्ठइ, ता बेइ-जे य तस्स तणहारिगाई तेसिं वायस्सिओ गहियओ कन्ननासादि छिंदइ सयाणि य मणुस्सा एवं परिखीणा, एगाए रतीए पलाओ, तं च तेण पुप्फपुडियागरण दिडं, रण्णो य निवेइयं, राया तुट्ठो भणइ किं देमि ?, भणति - भणिं पुच्छामि, पुच्छित्ता भणइ - अग्गासणे कूरं मग्गाहित्ति, एवं सो जेमेइ दिवसे २ दीणारं देइ दक्खिणं, एवं ते कुमारामच्चा चिंतेंति - एस रण्णो अग्गासणिओ दाणमाणग्गिहीओ कीरउत्ति ते दीणारा देति, खद्धादाणिओ जाओ, पुत्तावि से जाया, सो तं बहुयं जेमेयवं, न तीरइ, ताहे दक्खिणालोभेण वमेडं २ जिमिओ, पच्छा से कोढो १ गुर्वी पति भणति घृतमूल्यमुपार्जय, कं मार्गयामि ?, भणति - राजानमवलग पुष्पैः, न च वार्यसे, स चावलन: पुष्पफलादिभिः, एवं कालो व्रजति, प्रद्योतन कौशाम्बीमागच्छति, स च शतानीकस्तस्य भयेन यमुनाया दक्षिणं कूलं उत्थाप्योत्तर कूलं गच्छति, स च प्रयोतो न तरति यमुनामुत्तरीतुं, कौशाम्ब्या दक्षिणपार्श्वे स्कन्धावारं निवेश्य तिष्ठति, तदा ब्रवीति ये च तस्य तृणहारकादयस्तेषां वागाश्रितो गृहीतः कर्णनासादि छिनत्ति शतानि च मनुष्याणां एवं परिक्षीणानि, एकस्यां रात्रौ पलायितः, तच्च तेन पुष्पपुटिकागतेन दृष्टं राज्ञे च निवेदितं, राजा तुष्टो भणति किं ददामि ?, भणति ब्राह्मणीं पृच्छामि, पृष्ट्वा भणति अप्रासनेन सह कूरं मार्गेयेति, एवं स जेमति दिवसे २ ददाति दीनारं दक्षिणां, एवं ते कुमारामात्याश्चिन्तयन्ति एष राज्ञोऽग्रासनिको दानमानगृहीतः क्रियतामिति दीनारान् ददति, बहुदानीयो जातः पुत्रा अपि तस्य जाताः, स तत् बहुकं जेमितव्यं, न शक्यते, तदा दक्षिणालोभेन वावा २ जिमितः, पश्चात्तस्य कुष्ठ ४ प्रतिक्रमयोग० ५शि क्षायां वज्र स्वाम्यु० सेटु कवृत्तान्तः ॥६७९ ॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy