SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ CAMSARA |'सेणियस्स, आगओ, अंबाडिया, किं से पढमपुत्तो उज्झिओत्ति?, गओ असोगवणिय, तेणं सो उज्जीविओ, असोगचंदो से नामं कयं, तत्थवि कुक्कुडिपिंछएणं कोणंगुलीऽहिविद्धा, सुकुमालिया सा न पउणइ, कूणिया जाया, ताहे से दारएहि नाम कयं कृणिओत्ति, जाहे य तं अंगुलिं पूइ गलंति सेणिओ मुहे करेइ ताहे ठाति, इयरहा रोवइ, सो य संवडइ, इओ य अण्णे दो पुत्ता चेल्लणाए जाया-हल्लो विहल्लो य, अण्णे सेणियस्स बढे पुत्ता अण्णासिं देवीणं, जाहे य किर उजाणियांखंधावारो जाओ, ताहे चेल्लणा कोणियस्स गुलमोयए पेसेइ हल्लविहल्लाणं खंडकए, तेण वेरेण कोणिओ चिंतईएए सेणिओ मम देइत्ति पओसं वहइ, अण्णया कोणियस्स अट्ठहिं रायकन्नाहिं समं विवाहो जाओ, जाव उपिं पासायवरगओ विहरइ, एसा कोणियस्स उप्पत्ती परिकहिया । सेणियस्स किर रण्णो जावतियं रजस्स मोलं तावतियं देवदिन्नस्स हारस्स सेयणगस्स गंधहत्थिस्स, एएसिं उठाणं परिकहेयवं, हारस्स का उप्पत्ती-कोसंबीए णपरी धिज्जाइणी श्रेणिकाय, आगतः, उपालब्धा, किं तया प्रथमपुत्र उज्झित इति', गतोऽशोकवनिका, तेन स उज्जीवितः, अशोकचन्द्रस्तस्य नाम कृतं, तत्रापि कुक्कुटपिच्छेन कोणे उंगुलिरभिविद्धा, सुकुमालिका सा न प्रगुणीभवति, वक्रा जाता, तदा तस्स दारकै म कृतं कृणिक इति, यदा च तस्या अङ्गुल्याः पूतिः सवति श्रेणिको मुखे करोति तदा उपरतरुदितो भवति, इतरथा रोदिति, स च संवर्धते, इतश्चान्यौ द्वौ पुत्रौ चेल्छणाया जाती, हल्लो विहल्लच, अन्ये श्रेणिकस्य बहवः पुत्रा भन्यासा देवीनां, यदा च किल उद्यानिकास्कन्धावारो जातस्तदा चेल्छणा कोणिकाय गुडमोदकान् प्रेषते हल्लविहल्लाभ्यां खण्डाकृतान् , तेन वैरेण कोणिकश्चिन्तयति, एतान् श्रेणिको मझं ददातीति प्रद्वेषं वहति, अन्यदा कोणिकस्याष्टभिः राजकन्याभिः समं विवाहो जातः, यावत् उपरि प्रासादवरस्थ गतो विहरति, एषा कोणिकस्योत्पत्तिः परिकथिता । श्रेणिकस्य किळ यावत् राज्यस्य मूल्यं तावत् देवदत्तस्य हारस्य सेचनकस्य गन्धहस्तिनः, एतयोरुत्थानं परिकथयितयं, हारस्थ कोत्पत्तिः -कोशाग्यो धिग्जातीया
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy