SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभ द्रीया ॥ ६७८ ॥ आगओ दुवारपालेहिं पिट्टिओ, जइवारा एइ तइवारा राया पडिलग्गर, सो निग्गओ, अह अधितीए निग्गओ पबइओ एइणा धरिसिओ, नियाणं करेइ - एयस्स वहाए उववज्जामित्ति, कालगओ, अप्पिडिओ वाणमंतरो जाओ, सोऽवि राया तावसभत्तो तावसो पबइओ सोवि वाणमंतरी जाओ, पुबिं राया सेणिओ जाओ, कुंडीसमणो कोणिओ, जं चेव चेलणाए पोट्टे उबवण्णो तं चैव चिंतेइ कहं रायाणं अक्खीहिं न पेक्खेज्जा १, तीए चिंतियं - एयस्स गन्भस्स दोसोति गब्भं, साडणेहिवि न पडइ, डोहलकाले दोहलो, किह ?, सेणियस्स उदरवलिमंसाणि खायजा, अपूरंते परिहायइ, न य अक्खाइ, णिब्बंधे सवहसावियाए कहियं, तओ अभयस्स कहियं, ससगचंमेण समं मंसं कप्पेत्ता वलीए उवरिं दिन्नं, तीसे ओलोयणगयाए पिच्छमाणीए दिज्जइ, राया अलियामुच्छियाणि करेइ, चेलणा जाहे सेणियं चिंतेइ ताहे अद्धितीय उप्पज्जइ, जाहे गव्भं चिंतेइ ताहे कहं सबं खाएजत्ति ?, एवं विणीओ दोहलो, णवहिं मासेहिं दारगो जाओ, रण्णो णिवेइयं, तुडो, दासीए छड्डाविओ असोगवणियाए, कहियं १ आगतो द्वारपालैः पिहितः, यतिवारा आयाति ततिवारा राजा प्रतिभज्यते स निर्गतः अस्याटत्या निर्गतः प्रब्रजित एतेन धर्षितः, निदानं करोतिएतस्य वधायोपपद्ये इति, कालगतः, अल्पर्द्विको व्यन्तरो जातः सोऽपि राजा तापसभक्तः, तापसः प्रब्रजितः सोऽपि व्यन्तरो जातः, पूर्व राजा श्रेणिको जातः, कुण्डीश्रमणः कोणिकः, यदैव चेहणाया उदरे उत्पश्नस्तदैव चिन्तयति-कथं राजानमक्षिभ्यां न प्रेक्षेय, तथा चिन्तितं एतस्य गर्भस्य दोष इति गर्भ, शातनैरपि न पतति, दोहदकाले दोहदः, कथं १, श्रेणिकस्योदरवलिमांसानि खादेयं, अपूर्यमाणे परिहीयते, न चाख्याति, निर्बन्धे शपथशापितया कथितं, ततोऽभयाय कथितं शशकचर्मणा समं मांसं कल्पयित्वा वल्या उपरि दत्तं तस्यायवलोकनगतायै प्रेक्षमाणायै दीयते, राजा अलीकप्रमूर्च्छनानि करोति, चलणा यदा श्रेणिकं चिन्तयति तदाऽप्रतिरुत्पद्यते, यदा गर्ने चिन्तयति यदा कथं सर्व खादेयमिति, एवं व्यपनीतो दौर्हृदः, नवसु मासेषु दारको जातः, राज्ञे निवेदितं, तुष्टः, दास्या त्याजितोऽशोकवनिकायां कथितं ४ प्रतिक्रमणाध्य० योगसं० ५ शिक्षायां वज्रस्वाम्यु० कोणि कोदन्तः ॥६७८ ॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy