________________
SASSACROSS
सा भणइ-अहं चेल्लणा, सेणिओ भणइ-सुजेहतुरिया तुमं चेव, सेणियस्स हरिसोवि विसाओवि विसाओ रहियमारणेण हरिसो चेल्लणालंभेण, चेलणाएवि हरिसो तस्स रूवेणं विसादो भगिणीवंचणेण, सुजिहावि धिरत्थु कामभोगाणंति पर|तिया, चेल्लणाएवि पुत्तो जाओ कोणिओ नाम, तस्स का उप्पत्ती ?, एगं पच्चंतणयरं, तत्थ जियसत्तुरण्णो पुत्तो सुमंगलो, अमच्चपुत्तो सेणगोत्ति पोट्टिओ, सो हसिज्जइ, पाणिए उच्चोलएहिं मारिजइ सो दुक्खाविजइ सुमंगलेण, सो तेण निवे-18 एण बालतवस्सी पवइओ, सुमंगलोवि राया जाओ, अण्णया सो तेण ओगासेण वोलेंतो पेच्छइ तं बालतवस्सिं, रण्णा पुच्छियं-को एसत्ति?, लोगो भणइ-एस एरिसं तवं करेति, रायाए अणुकंपा जाया, पुविं दुक्खावियगो, निमंतिओ, मम 8 घरे पारेहित्ति, मासक्खमणे पुण्णे गओ, राया पडिलग्गो न दिण्णं दारपालेहिं दारं, पुणोवि उठ्ठियं पविठो, संभरिओ, पुणो गओ निमंतेइ, आगओ, पुणोवि पडिलग्गो राया, पुणोवि उद्वियं पविठ्ठो, पुणोवि निमंतेइ तइयं, सो तइयाए ।
१सा भणति-अहं चेलणा, श्रेणिको भणति-सुज्येष्ठायास्वरिता त्वमेव, श्रेणिकस्य हर्षोऽपि विषादोऽपि, विषादो रथिकमारणेन हर्पनेल्लुणालाभेन, चेलणाया अपि हर्षस्तस्य रूपेण विषादो भगिनीवञ्चनेन, सुज्येष्ठापि धिगस्तु कामभोगानिति प्रबजिता चेल्लणाया अपि पुत्रो जातः कोणिकनामा, तस्य कोत्पत्तिः | एकं प्रत्यन्तनगर, तत्र जितशत्रुराजस्य पुत्रः सुमङ्गलः, अमात्यपुत्रः सेनक इति महोदरः, स हस्पते, पाणिभ्यां उच्चुलुकैार्यते, स दुःण्यते सुमङ्गलेन, स तेन निदेन बालतपस्वी प्रबजितः, सुमङ्गलोऽपि राजा जातः, अन्यदा स तेनावकाशेन व्यतिव्रजन् पश्यति तं बालतपस्विनं, राज्ञा पृष्टं-क एष इति ?, लोको भणति-एष ईदृशं तपः करोति, राज्ञोऽनुकम्पा जाता, पूर्व दुःखितो, निमन्त्रितः मम गृहे पारयेति, मासक्षपणे पूर्णे गतः, राजा प्रतिलग्नः (ग्लानो जातः), न दत्तं द्वारपालद्वार, पुनरप्युत्थितं (प्युष्ट्रिका) प्रविष्टः, संस्मृतः, पुनर्गतो निमन्त्रयति, आगतः, पुनरपि प्रतिमन्नो राजा, पुनरप्युष्ट्रिका प्रविष्टः, पुनरपि निमन्त्रयति तृतीयवारं, स तृतीयवारे
-8-SHRS