SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥६७७॥ रूवं ?, अभओ भणइ-को समत्थो तस्स रूवं काउं?, जं वा तं वा लिहियं, दासचेडीहिं कण्णंतेउरे कहियं, ताओ भणियाओ-आणेह ताव तं पट्टगं, दासीहि मग्गिओ न देइ, मा मज्झ सामिए अवन्नं काहिहि, बहुयाहि जायणियाहिं दिण्णो, मणाध्य. पच्छण्णं पवेसिओ, दिहो सुजेठाए, दासीओ विभिण्णरहस्साओ कयाओ,सो वाणियओभणिओ-कहं सेणिओभत्ताभवि योगसं० ५शिक्षायां जइ ?, सो भणइ-जइ एवं तो इहं चेव सेणियं आणेमि, आणिओ सेणिओ, पच्छन्ना सुरंगा खया, जाव कण्णंतेउरं, | वज्रस्वा. सुजेठ्ठा चेल्लुणं आपुच्छइ-जामि सेणिएण समंति, दोवि पहावियाओ, जाव सुजेहा आभरणाणं गया ताव मणुस्सा सुरु-Iोणिगाए उब्बुडा चेल्लणं गहाय गया, सुजेठाए आराडी मुक्का, चेडगो संनद्धो, वीरंगओ रहिओ भणइ-भट्टारगा ! मा तुन्भे कोदन्तः बच्चेह, अहं आणेमित्ति निग्गओ, पच्छओ लग्गइ, तत्थ दरीए एगो रहमग्गो, तत्थ ते बत्तीसपि सुलसापुता ठिता, ते वीरंगएण एक्केण सरेण मारिया, जाव सो ते रहे ओसारेइ ताव सेणिओ पलाओ, सोवि नियत्तो, सेणिओ सुजेठं संलवइ, १ रूपं ?, अभयो भणति-कः समर्थस्तस्य रूपं कर्तुं ?, यद्वा तद्वा लिखितं, दासचेटीभिः कन्याऽन्तःपुरे कथितं, ता भणिताः-आनयत तावत् तं पट्टकं, दासीभिर्मानितो न ददाति, मा मम स्वामिनोऽवज्ञा कार्षीत् , बहुकाभिर्याचनाभिर्दत्तः, प्रच्छन्नं प्रवेशितः, दृष्टः सुज्येष्ठया, दास्यो विभिन्नरहस्याः कृताः, स वणिग भणितः-कथं श्रेणिको भत्ती भवेत् ?, स भणति-ययेवं तदेहैव श्रेणिकमानयामि, आनीतः श्रेणिकः, प्रच्छन्ना सुरक्षा खाता, यावत्कन्याऽन्तःपुरं, सुज्येष्ठा चेल्लणामापृच्छति-यामि श्रेणिकेन सममिति, हे अपि प्रधाविते, यावत् सुज्येष्ठा आभरणेभ्यो गता तावत् मनुष्याः सुरङ्गायां उद्याताश्चेल्लणां गृहीत्वा | गताः, सुज्येष्ठयाऽऽराटिर्मुक्ता, चेटकः सन्नद्धः, वीराङ्गदो रथिको भणति-भट्टारका ! मा यूयं व्रजिष्ट, अहमानयामीति निर्गतः, पृष्ठतो लगति, तत्र दर्यामेको ॥६७७॥ | रथमार्गः, तत्र ते द्वात्रिंशदपि सुलसापुत्राः स्थिताः, ते वीराङ्गदेनैकेन शरेण मारिताः, स यावत्तान् स्थान् अपसारयति तावत् श्रेणिकः पलायितः, सोऽपि | निवृत्तः श्रेणिकः सुज्येष्ठां संलपति,
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy