________________
चंपाए दहिवायणस्स मियावई कोसंबीए सयाणियस्स सिवा उज्जेणीए पजोयस्स जेहा कुंडग्गामे वद्धमाणसामिणो जेठस्स
दिवद्धणस्स दिण्णा, सुजेहा चेल्लणा य कण्णयाओ अच्छंति, तं अंतेउरं परिवायगा अइगया ससमयं तासिं कहेइ, सुजेहै हाए निप्पिपसिणवागरणा कया मुहमक्कडियाहिं निच्छूढा पओसमावण्णा निग्गया, अमरिसेण सुजेहारूवं चित्तफलहे
काऊण सेणिघरमागया, दिहा सेणिएण, पुच्छिया, कहियं, अधिति करेइ, दूओ विसजिओ वरगो, तं भणइ चेडगोकिहहं वाहियकुले देमित्ति पडिसिद्धो, घोरतरा अधिती जाया, अभयागमो जहा णाए, पुच्छिए कहियं-अच्छह वीसत्था, आणेमित्ति, अतिगओ निययभवणं उवायं चिंतेंतो वाणियरूवं करेइ, सरभेयवण्णभेयाउ काऊण वेसालि गओ, कण्णंतेउरसमीवे आवणं गिण्हइ, चित्तपडए सेणियस्स रूवं लिहइ, जाहे ताओ कण्णंतेउरवासीओ केजगस्स एइ ताहे सुबहुं देइ, ताओवि य दाणमाणसंगहियाओ करेइ, पुच्छंति-किमेयं चित्तपट्टए ?, भणइ-सेणिओ अम्ह सामी, किं एरिसं तस्स
KARANCE
चम्पायां दधिवाहनाय मृगावती कौशाम्ब्यां शतानीकाय शिवोजयिन्यां प्रद्योताय ज्येष्टा कुण्डग्रामे वर्धमानस्वामिनो ज्येष्ठस्य नन्दिवर्धनस्य दत्ता, | सुज्येष्ठा चेल्लणा च कन्ये तिष्ठतः, तदन्तःपुरं प्रवाजिकाऽतिगता स्वसमयं ताभ्यां कथयति, सुज्येष्ठया निस्पृष्टप्रश्नव्याकरणा कृता मुखमर्कटिकाभिनिष्काशिता | प्रद्वेषमापन्ना निर्गता, अमर्पण सुज्येष्ठारूपं चित्रफलके कृत्वा श्रेणिकगृहमागता, दृष्टा श्रेणिकेन, पृष्टा, कथितं, अति करोति, दूतो विसृष्टो वरकः, तं भणति
चेटकः-कथमहं वाहिककुलाय ददामीति प्रतिपिद्धः, घोरतराऽतिः जाता, अभयागमो यथा ज्ञाते, पृष्टे कथितं-तिष्ठत विश्वस्ताः, आनयामीति अतिगत | निजभवन, उपायं चिन्तयन् वणिग्रूपं करोति, स्वरभेदवर्णभेदी कृत्वा विशाला गतः, कन्याऽन्तःपुरसमीपे आपणं गृहाति, चित्रपटके श्रेणिकस्य रूपं लिखति, यदा ता अन्तःपुरवासिन्यः क्रय्यायायान्ति तदा सुबहु ददाति, ता अपिच दानमानसंगृहीताः करोति, पृच्छन्ति-किमेतत् चित्रपट्टके', भणति-श्रेणिकोऽस्माकं स्वामी, किमीशं तस्य