SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥६७६॥ अन्नपक्कं गहाय निग्गया, तंपि भिण्णं, तइयंपि भिण्णं, तुट्ठो य साहइ, जहाविहिं बत्तीसंगुलियाउ देइ, कमेण खाहि, बत्तीसं पुत्ता होहिन्ति, जया य ते किंचि पओयणं ताहे संभरिजासि एहामित्ति, ताए चिंतियं-केच्चिरं बालरूवाणं असुइयं मल्लेस्सामि, एयाहिं सचाहिंवि एगो पुत्तो हुज्जा, खइयाओ, तओ णाहूया बत्तीसं, पोट्टं वहुइ, अद्धितीए काउस्सगं ठिया, देवो आगओ, पुच्छइ, साहइ - सबाओ खइयाओ, सो भणइ-दुड्डु ते कथं, एगाउया होहिंति, देवेण उवसामियं उ असायं, कालेणं बत्तीसं पुत्ता जाया, सेणियस्स सरिसबया वहू॑ति, तेऽविरहिया जाया, देवदिन्नत्ति विक्खाया । इओ य वेसालिओ चेडओ हैहय कुलसंभूओ तस्स देवीणं अन्नमन्नाणं सत्त धूयाओ, तंजहा - पभावई पउमावई मियावई सिवा जेठ्ठा सुजेट्ठा चेहणत्ति सो चेडओ सावओ परविवाहकारणस्स पच्चक्खायं ( ति ) धूयाओ कस्सइ न देइ, ताओ मादिमिस्सग्गाहिं रायाणिं पुच्छित्ता अन्नेसिं इच्छियाणं सरिसयाणं देइ, पभावती बीईभए णयरे उदायणस्स दिण्णा पउमावई १ अन्यपक्कं गृहीत्वा निर्गता, तदपि भिन्नं, तृतीयमपि भिन्नं, तुष्टश्च कथयति, यथाविधि द्वात्रिंशद्वटिका ददाति, क्रमेण खादयेः, द्वात्रिंशत् पुत्रा भवि व्यन्तीति यदा च ते किञ्चित् प्रयोजनं तदा संस्मरेः आयास्यामीति, तया चिन्तितं-कियचिरं बालरूपाणामशुचि मर्दयिष्यामि एताभिः सर्वाभिरपि एकः पुत्रो भवतु, खादिताः, तत उत्पन्ना द्वात्रिंशत्, उदरं वर्धते, अष्टत्या कायोत्सर्गे स्थिता, देव आगतः, पृच्छति, कथयति, सर्वाः खादिताः, स भणति-दुष्टं त्वया कृतं, एकायुष्का भविष्यन्ति, देवेनोपशमितं त्वसातं, कालेन द्वात्रिंशत् पुत्राः जाताः, श्रेणिकस्य सहग्यय सो वर्धन्ते, तेऽविरहिता जाताः, देवदत्ता इति विख्याताः, इतश्च वैशालिकश्लेटको हैहय कुलसंभूतो तस्य देवीनामन्यान्यासां सप्त दुहितरः, तद्यथा-प्रभावती पद्मावती मृगावती शिवा ज्येष्ठा सुज्येष्ठा चेल्लणेति, स चेटकः श्रावकः परवीवाहकरणस्य प्रत्याख्यातमिति दुहितुः कस्मैचित् न ददाति, ता मातृमिश्रका दिभिः राजानं पृष्ट्वाऽन्येभ्य इष्टेभ्यः सदृशेभ्यो दीयन्ते, प्रभावती वीतभये उदायनाय दत्ता पद्मावती ४ प्रतिक्रम मणाध्य० योगसं० ५ शिक्षायां वज्रस्वाम्यु० अभ योदन्तः ॥६७६॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy