________________
तेण सत्तमे दिवसे द्ती पेसिया, एउ एक्कलउत्ति भणिओ आगओ, गवक्खए विलग्गो, मणुस्सेहिं पडिबद्धो पल्लंकेण समं. हीरइ दिवसओ णयरमज्झेण, विहीकरणमूलेण पुच्छिज्जइ, भणइ-विजघरं णेज्जइ, अग्गओ आसरहेहिं उक्खित्तो पावि
ओ रायगिंह, सेणियस्स कहियं, असिं अछित्ता आगओ, अभएण वारिओ, किं कजउ ?, सक्कारिता विसन्जिओ, पीई जाया परोप्पर, एवं ताव अभयस्स उहाणपरियावणिया, तस्स सेणियस्स चेल्लणा देवी, तीसे उहाणपारियावणिया कहिज्जइ, तत्थ रायगिहे पसेणइसतिओ नागनामा रहिओ, तस्स सुलसा भज्जा, सो अपुत्तओ इंदक्खंदादी णमंसइ, सा साविया नेच्छइ, अन्नं परिणेहि, सो भणइ-तव पुत्तो तेण कजं, तेण वेजोवएसेण तिहिं सयसहस्सेहिं तिणि तेलकुलवा पक्का, सक्कालए संलावो-एरिसा सुलसा सावियत्ति, देवो आगओ साहू, तज्जातियरूवेण निसीहिया कया, उद्वित्ता वंद इ, भणइ-किमागमणं तुझं ?, सयसहस्सपायतेल्लं तं देहि, वेजेण उवइट, देमित्ति अतिगया, उत्तारतीए भिन्नं,
********
SANSAR
*
*
तेन सप्तमे दिवसे दूती प्रेषिता, एकाकी आयात्विति भणित आगतः, गवाक्षे विलग्नः, मनुष्यैः प्रतिबद्धः पल्यथेन समं, हियते दिवसे नगरमध्येन, वीथिकरणमूलेन पृच्छयते, भणति-वैद्यगृहं नीयते, अनतोऽश्वरथैरुक्षिप्तः प्रापितो राजगृह, श्रेणिकाय कथितं, असिमाकृष्यागतः, अभयेन वारितः, किं क्रियतां ?, सत्कारयित्वा विसृष्टः, प्रीतिर्जाता परस्परं, एवं तावत् अभयस्योत्थानपर्यापणिका, तस्य श्रेणिकस्य चिल्लणादेवी, तस्या उत्थानपर्यापनिका कथ्यते, तत्र राजगृहे प्रसेनजित्सत्को नागनामा रथिकः, तस्य भार्या सुलसा, सोऽपुत्र इन्द्रस्कन्दादीन् नमस्यति, सा श्राविका नेच्छति, अन्यां परिणय, स भणतितव पुत्रस्तेन कार्य, तेन वैद्योपदेशेन त्रिभिः शतसहस्रयः तैलकुलवाः पक्काः, एकदा शकालये संलापः-ईशी सुलसा श्राविकेति, देव आगतः साधुः, त-12 जातीयरूपेण नैपेधिकी कृता, उत्थाय वन्दते, भणति-किमर्थमागमनं युष्माकं ?, शतसहस्रपाकतैलं तदेहि, वैद्येनोपदिष्टं, ददामीत्यतिगता, अवतारयन्त्या भिन्नं
*