SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥ ६७५ ॥ दारुएहिं चियगा कीर, तत्थ पविसामि, राया विसन्नो, तुट्ठो सक्कारेडं विसजिओ, ताहे अभओ भणइ - अहं तु भेहिं छलेणं आणिओ, तुम्भे दिवसओ आइञ्चं दीवियं काऊण रडतं णयरमज्झेण जइ न हरामि तो अग्गिं अतीमित्ति, तं भज्जं गहाय गओ, किंचि कालं रायगिहे अच्छित्ता दो गणियादारियाओ अप्पडिरूवाओ गहाय वाणियगवेसेण उज्जेणीए रायमग्गोगाढं आवारिं गेण्हइ, अण्णया दिट्ठाउ पज्जोएण, ताहिं विसविलासाहिं दिट्ठीहिं निभाइओ अंजली य से कया, अइयओ नियगभवणं, दूतीं पेसेइ, ताहिं परिकुवियाहिं धाडिया, भणइ-राया ण होहित्ति, बीयदिवसे सणियगं आरुसियाउ, तइयदिवसे भणिया-सत्तमे दिवसे देवकुले अम्ह देवजण्णगो तत्थ विरहो, इयरहा भाया रक्खड़, तेण य सरिसगो मणूसो पज्जोउत्ति नाम काऊण उम्मत्तओ कओ, भणइ-मम एस भाया सारवेमि णं, किं करेमि ? एरिसो भाइहो, सो रुट्ठो रुट्ठो नासइ, पुणो हकविऊण रडतो पुणो २ आणिज्जइ उट्ठेह रे अमुगा अमुगा अहं पज्जोओ हीरामित्ति, १ दारुभिश्चितिका क्रियतां तत्र प्रविशामि राजा विषण्णः, तुष्टः सत्कृत्य विसृष्टः, तदाऽभयो भणति अहं युष्माभिश्छलेनानीतः, युष्मान् दिवस आदित्यं दीपिकां कृत्वा रटन्तं नगरमध्येन हरामि न यदि तदाऽग्निं प्रविशामीति, तां भार्यां गृहीत्वा गतः कञ्चित्कालं राजगृहे स्थित्वा द्वे गणिकादारिके अप्रतिरूपे गृहीत्वा वणिग्वेषेणोज्जयिन्यां राजमार्गावगाढमास्पदं गृह्णाति, अन्यदा दृष्टे प्रद्योतेन ताभ्यां विषविलासाभिर्दृष्टिभिर्निध्यातः अञ्जलिश्च तस्मै कृतः, अतिगतो निमभवनं, दूर्ती प्रेषते, ताभ्यां परिकुपिताभ्यां घाटिता, भणति-राजा न भवतीति द्वितीयदिवसे शनैरारुष्टे, तृतीयदिवसे भणिता-सप्तमे दिवसे देवकुलेऽस्माकं देवयज्ञस्तत्र विरहः, इतरथा भ्राता रक्षति, तेन च सदृशो मनुष्यः प्रद्योत इति नाम कृत्वोन्मत्तः कृतः, भणति - ममैष भ्राता रक्षामि एनं, किं करोमि भ्रातृस्नेह ईदृशः, स रुष्टो रुष्टो नश्यति, पुनः हक्कारयित्वा रटन् पुनः २ आनीयते उत्तिष्ठत रे अमुकाः ! २ अहं प्रयोतो हिये इति, ४ प्रतिक्रमणाध्य० योगसं० ५शिक्षायां वज्रस्वा म्यु० अभयोदन्तः ॥६७५॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy