________________
नगरं च अइगओ। अण्णया उज्जेणीए अग्गी उठिओ, णयरं डज्झइ, अभओ पुच्छिओ, सो भणइ-विषस्य विषमौषधं अग्नेरग्निरेव, ताहे अग्गीउ अण्णो अग्गी कओ, ताहे ठिओ, तइओ वरो, एसवि अच्छउ । अण्णया उजेणीए असिवं उठियं, अभओ पुच्छिओ भणइ-अभितरियाए अत्थाणीए देवीओ विहूसियाओ एजंतु, जा तुब्भे रायालंकारविभूसिए | जिणइ तं मम कहेज्जह, तहेव कर्य, राया पलोएति, सबा हेठाहुत्ती ठायंति, सिवाए राया जिओ, कहियं तव चुल्लमाउगाए, भणइ-रात्तिं अवसण्णा कुंभबलिए अच्चणियं करेउ, जं भूयं उढेइ तस्स मुहे कूरं छुब्भइ, तहेव कयंति, तियचउक्के अट्टालए य जाहे सा देवया सिवारूवेणं वासइ ताहे कूरं छुब्भइ, भणइ य-अहं सिवा गोपालगमायत्ति, एवं सवाणिवि निजियाणि, संती जाया, तत्थ चउत्थो वरो। ताहे अभओ चिंतेइ-केच्चिरं अच्छामो?, जामोत्ति, भणइ-भट्टारगा! वराहू दिजंतु, वरेहि पुत्ता!, भणइ-नलगिरिंमि हथिमि तुन्भेहिं मिण्ठेहिं सिवाए उच्छंगे निवन्नो (अग्गिंसाहमि)अग्गिभीरुस्स रहस्स
AGRICKERAGAR
नगरं चातिगतः । अन्यदोजयिन्यामग्निरुत्थितः, नगरं दह्यते, अभयः पृष्टः, स भणति-तदाउमेरन्योऽग्निः कृतस्तदा स्थितः, तृतीयो वरः, एषोऽपि तिष्ठतु । अन्यदोजयिन्यामशिवमुत्थितं, अभयः पृष्टो भणति-अभ्यन्तरिकायामास्थान्यां देव्यो विभूषिता भायान्तु, या युष्मान राजालकार विभूषितान् जयति || | तां मह्यं कथयत, तथैव कृतं, राजा प्रलोकयति, सर्वा अधस्तात् तिष्ठन्ति (हीना दृश्यन्ते), शिवया राजा जितः, कथितं तव लघुमात्रा, भणति-ात्रावब| सन्नाः कुम्भवलिकयाऽर्च निकां कुर्वन्तु, यो भूत उत्तिष्ठति तस्य मुखे कूर क्षिप्यते, तथैव कृतमिति, त्रिके चतुष्केऽहाल के च यदा सा देवता शिवारूपेण रटति* तदा कूरः क्षिप्यते, भणति च-अहं शिवा गोपालकमातेति, एवं सर्वेऽपि निर्जिताः, शान्तिर्जाता, तन्त्र चतुर्थों वरः। तदाऽभयश्चिन्तयति-कियचिरं तिष्ठामः!, याम इति, भणति-भट्टारकाः वरान् ददतु, शृणुष्व पुत्र !, भणति-अनलगिरी हस्तिनि युष्मासु मेण्ठेषु शिवाया उत्सङ्गे निषण्णोऽनिं प्रविशामि, अग्निभीरुरथस्य