SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥६७४॥ ऐस बीओ वरो, अभएण भणियं-एसोवि तुब्भं चैव पासे अच्छउ, अण्णे भणति - उज्जाणियागओ पज्जोओ इमा दारिया णिम्माया तत्थ गाविजिहित्ति, तस्स य जोगंधरायाणो अमञ्च्चो, सो उम्मत्तगवेसेण पढइ-यदि तां चैव तां चैव, तां चैवाssयतलोचनाम् । न हरामि नृपस्यार्थे, नाहं योगंधरायणः ॥ १ ॥ सोय पज्जोएण दिट्ठो, ठिओ काइयं पवोसरिडं, णायमेरो य कओ पिसाउत्ति, साय कंचणमाला विभिन्नरहस्सा, वसंतमेंठेणवि चत्तारि मुत्तघडियाओ विलइयाओ घोसवती वीणा, कच्छाए बज्झतीए सक्कुरओ नाम मंतीए अंधलो भणइ-कक्षायां वध्यमानायां यथा रसति हस्तिनी । योजनानां शतं गत्वा, प्राणत्यागं करिष्यति ॥ १ ॥ ताहे सबजणसमुदओ, मज्झे उदयणो, भणइ - एष प्रयाति सार्थः काञ्चनमाला वसन्तकश्चैव । भद्रवती घोषवती वासवदत्ता उदयनश्च ॥१॥ पहाविया हत्थिणी, अनलगिरी जाव संनज्झइ ताव पणवीसं जोयणाणि गयाणि संनो, मग्गलग्गो, अदूरागए घडिया भग्गा, जाव तं उस्सिंघइ ताव अण्णाणिवि पंचवीसं, एवं तिष्णिवि, १ एष द्वितीय वरः, अभयेन भणितं एषोऽपि युष्माकमेव पार्श्वे तिष्ठतु, अन्ये भणन्ति - उद्या निकागतः प्रद्योत इयं च दारिका निष्णाता तत्र गास्यतीति तस्य च योगन्धरायणोऽमात्यः, स उन्मत्तकयेषेण पठति स च प्रद्योतेन दृष्टः स्थितः कायिकीं प्रत्युत्त्रष्टुं नागरश्च कुतः पिशाच इति सा च काञ्चनमाला विभिन्न रहस्या, वसन्तमेण्टेनापि चतस्रो मूत्रघटिका विलगिताः, घोषवती वीणा, कक्षायां बध्यमानायां सक्कुरतो नाम मन्त्री (सत्कोरको रवो नाम ), मन्त्रिणा - अन्धो भण्यते, तदा सर्वजनसमुदयों, मध्ये उदायनो वर्त्तते, भणति प्रधाविता हस्तिनी अनलगिरियवत् संनह्यते तावत् पञ्चविंशतिं योजनानां गतः नष्टः, मार्गलशः, अदूरागते घटिका भना, यावत्तामुजिघ्रति तावदन्यान्यपि पञ्चविंशति, एवं श्रीन् वारान् ४ प्रतिक्रमणाध्य० योगसं० ५ शिक्षायां वज्रस्वाम्यु० अभ योदन्तः ॥६७४॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy