SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ वारिजइ, तस्स वणचरेण कहियं, सो गओ तत्थ, खंधावारो पेरतेहिं अच्छा, सो गायइ हत्थी ठिओ ढुको गहिओ य आणिओ य, भणिओ-मम धूया काणा तं सिक्खावेहि मा तं पेच्छसु मा सा तुमं दट्ठूण लज्जिहिति, तीसेवि कहियं - उवज्झाओ कोढिउत्ति मा दच्छिहिसित्ति, सो य जवणियंतरिओ तं सिक्खावेइ, सा तस्स सरेण हीरइ कोढिओत्ति न जोएति, अण्णया चिंतेइ - जइ पेच्छामि, तं चिंतेन्ती अण्णहा पढइ, तेण रुद्वेण भणिया-किं काणे ! विणासेहि ?, सा भणइ-कोढिया ! न याणसि अप्पाणयं, तेण चिंतियं जारिसो अहं कोढिओ तारिसा एसावि काणत्ति, जवणिया फालिया, दिट्ठा, अवरोप्परं संजोगो जाओ, नवरं कंचणमाला दासी जाणइ अम्मधाई य सा चेव, अण्णया आलाणखंभा ओऽनलगिरी फिडिओ, रायाए अभओ पुच्छिओ-उदायणो निगायउत्ति, ताहे उदायणो भणिओ, सो भणइ-भद्दवतिं हत्थिणि आरुहिऊणं अहं दारिगा य गायामो, जवणियंतरियाणि गाणिं गीयंति, हत्थी गेएण अक्खित्तो गहिओ, इमाणिवि पलायाणि, चार्यते, तस्मै वनचरैः कथितं स गतस्तत्र, स्कन्धावारः पर्यन्तेषु तिष्ठति, स गायति हस्ती स्थितः आसनीभूतो गृहीतवानीतच, भणितो- मम दुहिता काणा तो शिक्षय मा तं द्राक्षीः मा सारवां दृष्ट्वाऽलजीदिति, तस्मायपि कथितं - उपाध्यायः कुष्ठीति मा द्राक्षीरिति, स च यवनिकान्तरितस्तां शिक्षयति, सा तस्य स्वरेणायत्तीभूता कुष्ठीति न पश्यति, अन्यदा चिन्तयति-यदि पश्यामि तचिन्तयन्ती अन्यथा पठति, तेन रुष्टेन भणिता किं काणे ! विनाशयसि ?, सा भणति कुष्ठिन् ! न जानास्यात्मानं तेन चिन्तितं- यादृशोऽहं कुष्ठी तादृशी एषापि काणेति यवनिका पाटिता दृष्टा, परस्परं संयोगो जातः, नवरं काञ्चनमाला दासी जानाति, अम्बधात्री च सैव, अन्यदाऽऽलानस्तम्भादनलगिरिश्छुटितः, राज्ञाऽभयः पृष्टः- उदायनो निगीयतामिति, तदोदायनो भणितः, स भणति भङ्गवर्ती हस्तिनीमारुह्याहं दारिका च गायावः, यवनिकान्तरिते गानं गायतः, हस्ती गेयेनाक्षिप्तो गृहीतः, इमे अपि पलायिते,
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy