SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥६७३॥ REARRRRRRRRENA उठेत्ता पहाविओ, पुणो दूरं गंतुं पक्खाइओ, तत्थवि वारिओ तइयपि वारिओ, तेण चिंतियं-भवियव कारणेणंति पजो-1 प्रतिक्रमयस्त मूलं गओ, निवेइयं रायकजं, तं च से परिकहियं, अभओ वियक्खणोत्ति सद्दाविओ, तं च से परिकहियं, अभओ| णाध्य. तं अग्याइउं संबलं भणइ-एत्थ दवसंजोएण दिठ्ठीविसो सप्पो सम्मुच्छिमो जाओ, जइ उग्घाडियं होतं तो दिट्ठीविसेण सप्पेण 8 योगसं० ५शिक्षायां खाइओ होइ(न्तो), तो किं कजउ ?, वणनिउंजे मुएजह, परंमुहो मुक्को, वणाणि दड्ढाणि, सो अन्तोमुहुत्तेण मओ, तुह्रो वनस्वाराया,भणिओ-बंधणविमोक्खवजं वरं वरेहित्ति,भणइ-तुभं चेव हत्थे अच्छउ, अण्णयाऽनलगिरी वियहो न तीरइ घेत्तुं, म्यु० अभअभओ पुच्छिओ, भणइ-उदायणो गायउत्ति, तो उदायणो कहं बद्धोत्ति-तस्स य पज्जोयस्स धूया वासवदत्ता नाम, योदन्तः सा बहुयाउ कलाउ सिक्खाविया, गंधवेण उदयणो पहाणो सो घेप्पउत्ति, केण उवाएणंति ?, सो किर जं हतिथं पेच्छइ तत्थ गायइ जाव बंधपि न याणइ, एवं कालो वच्चइ, इमेण जंतमओ हत्थी काराविओ, तं सिक्खावेइ, तस्स विसयए उत्थाय प्रधावितः, पुनर्वैरं गत्वा प्रखादितस्तत्रापि वारितः तृतीयमपि वारितः, तेन चिन्तित-भवितव्य कारणेनेति प्रद्योतस्य मूले गतो, निवेदितं राज्यकार्य, तच्च तस्मै परिकथितं, अभयो विचक्षण इति शब्दितः, तच्च तस्मै परिकथितं, अभयस्तत् आघ्राय शम्बलं भणति-अत्र द्रव्यसंयोगेन दृष्टिविषः सर्पः संमूछिमो जातः, यधुद्घाटितमभविष्यत्तदा दृष्टिविषेण सण खादितोऽभविष्यत्, तत् किं क्रियतां , वननिकुजे मुञ्चत, पराङ्मुखो मुक्तः, वनानि दग्धानि, सोऽन्तर्मुहूर्तेन मृतः, तुष्टो राजा, भणितः-बन्धनविमोक्षवजे वरं वृणुष्वेति, भणति-युष्माकमेव हस्ते तिष्ठतु, अन्यदाऽनलगिरिविकलो न शक्यते ग्रहीतुं, अभयः पृष्टः, भणति- ॥६७३॥ उदायनो गायविति, तत् उदायनः कथं बद्ध इति, तस्य च प्रयोतस्य दुहिता वासवदत्ता नानी, सा बहुकाः कलाः शिक्षिता, गान्धर्वेणोदायनः प्रधानः स गृह्यतामिति, केनोपायेनेति, स किल यं हस्तिनं प्रेक्षते तत्र गायति यावद् बन्ध (वध) मपि न जानाति, एवं कालो ब्रजति, अनेन यन्त्रमयो हस्ती कारितः तं शिक्षयति, तस्य विषये
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy