SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ मारिज्जिहितित्ति सेणियस्स उवणीया खिज्जिओ ( उज्झिया ) य, सा जोबणत्था अभयस्स दिण्णा, सा विज्जाहरी अभ यस्स इट्ठा, सेसाहिं महिलाहिं मायंगी उलग्गिया, ताहिं विज्जाहिं जहा नमोक्कारे चक्खिदियउदाहरणे जाव पचंतेहिं उज्झिया तावसेहिं दिट्ठा पुच्छिया कओसित्ति ?, तीए कहियं, ते य सेणियस्स पद्यया तावसा, तेहिं अम्ह नत्तुगित्ति सारविया, अन्नया पढविया सिवाए उज्जेणीं नेऊण दिण्णा, एवं तीए समं अभओ वसइ, तस्स पज्जोयस्स चत्तारि रयणाणि - लोहजंघो लेहारओ अग्गिभीरुरहोऽनलगिरी हत्थि सिवा देवित्ति, अन्नया सो लोहजंघो भरुयच्छं विसज्जिओ, ते लोका य चिंतेन्ति-एस एगदिवसेण एइ पंचवीसजोयणाणि, पुणो २ सद्दाविज्जामो, एयं मारेमो, जो अण्णो होहिति सो गणिएहिं दिवसेहिं एहिति, एच्चिरंपि कालं सुहिया होमो तस्स संबलं पदिण्णं, सो नेच्छइ, ताहे विहीए से दवावियं, तत्थवि से विससंजोइया मोयगा दिण्णा, सेसगं संबलं हरियं, सो कइवि जोयणाणि गंतुं नदीतीरे खामित्ति जाव सउणो वारेइ, १ मार्यतामिति श्रेणिकायोपनीता, रुष्टश्च ( अवरोधाय ), सा यौवनस्था भयाय दत्ता, सा विद्याधर्यं भय स्पेष्टा, शेषाभिर्महेलाभिर्मातङ्गी अवलगिता, ताभिर्विद्याभिर्यथा नमस्कारे चक्षुरिन्द्रियोदाहरणे यावत् प्रत्यन्तैरुज्झिता तापसैर्दृष्टा पृष्टा-कुतोऽसीति ?, तया कथितं ते च श्रेणिकस्य पर्वगास्तापसाः, तैरस्माकं नसेति संरक्षिता, अन्यदा प्रस्थापिता उज्जयिनीं नीत्वा शिवायै दत्ता, एवं तया सममभयो वसति, तस्य प्रयोतस्य चत्वारि रत्नानि-लोहजड़ो लेखहारकोऽग्निभीरू रथोऽनलगिरिर्हस्ती शिवा देवीति, अन्यदा स लोहजो भृगुकच्छं प्रति विसृष्टः, ते लोकाश्च चिन्तयन्ति एष एकदिवसेनायाति पञ्चविंशतियोजनानि पुनः पुनः शब्दापयिष्यामहे एनं मारयामः, योऽन्यो भविष्यति स बहुभिर्दिनैरायास्यति, इयच्चिरं कालं सुखिनो भविष्यामः, तस्मै शम्बलं प्रदत्तं स नेच्छति, तदा विधिना ( वीथ्यां) तस्मै दापितं, तत्रापि विषसंयुक्ता मोदकास्तस्मै दत्ताः, शेषं शम्बकं हृतं स कतिचिद्योजनानि गरवा नदीतीरे खादामीति यावच्छकुनो चारयति,
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy