________________
आवश्यकहारिभद्रीया
%A5
जम्मभूमीउ णिक्खमणणाणणिवाणभूमीओ वंदावेति, पुच्छइ-कओ?, ताओ कहेंति-उजेणीए अमुगो वाणियपुत्तो तस्स य भज्जा, सो कालगओ, तस्स भजाओ अम्हे पवइउकामाओ, न तीरंति पवइएहिं चेइयाहिं वंदिउं पठियवए, भणियाओ पाहुणियाउ होइ, भणंति-अब्भत्तढ़ियाओ अम्हे, सुचिरं अच्छित्ता गयाओ, बितियदिवसे अभओ एक्कगो आसेणं पगे पगओ, एह मम घरे पारेधत्ति, भणंति-इमं पारगं तुन्भे पारेह, चिंतेइ-मा मम घरं न जाहिंति भणइ-एवं होउ, पजिमिओ, संजोइउं महुँ पाइओ सुत्तो, ताहे आसरहेण पलाविओ, अंतरा अण्णेवि रहा पुवठिया, एवं परंपरेण उजेणिं पाविओ, उवणीओ पज्जोयस्स, भणिओ-कहिं ते पंडिच्चं?, धम्मच्छलेण वंचिओ, बद्धो, पुवाणीया से भजा सा उवणीया, तीसे का उप्पत्ती-सेणियस्स विजाहरो मित्तो तेण मित्तया थिरा होउत्ति सेणिएण से सेणा नाम भगिणी दिन्ना निबंधे कए, साविय विज्जाहरस्स इछा, एसा धरणिगोयरा अहं पवहाएत्ति विजाहरिहिं मारिया, तीसे धूया सा तेण मा एसावि
४ प्रतिक्रमणाध्यक योगसंग्र० शिक्षायां वनस्वा
॥६७२॥
म्युदा०
%402-04-
जन्मभूमीनिष्क्रमणज्ञाननिर्वाणभूमीवन्दयति, पृच्छति-कुतः, ताः कथयन्ति-उज्जयिन्याममुको वणिपुत्रः तस्य च भार्याः, स कालगतः, तस्य | भार्या वयं प्रवजितुकामाः, न शक्यते प्रव्रजिताभिश्चैत्यानि वन्दितुं प्रस्थातुं, भणिताः-प्राघूर्णिका भवत, भणन्ति-अभक्तार्थिन्यो वयं, सुचिरं स्थित्वा गताः, द्वितीय दिवसे अभयः एकाकी अश्वेन प्रभाते प्रगतः, आयात मम गृहे पारयतेति, भणन्ति-इदं पारणकं यूयं पारयत, चिन्तयति-मा मम गृहं नायासिष्ट, भणति-एवं भवतु, प्रजिमितः, सांयोगिकं मधु पाययित्वा स्वपितः, तदाऽश्वरथेन परिप्रापितः, अन्तरा अन्येऽपि रथाः पूर्वस्थापिताः, एवं परम्परकेणोजयिनी प्रापितः, प्रद्योतायोपनीतः, भणितः-क ते पाण्डित्यं', धर्मच्छलेन वञ्चितो, बद्धः, पूर्वानीता तस्य भार्या सोपनीता, तस्याः कोत्पत्तिः, श्रेणिकस्य विद्याधरो मित्रं, ततो मैत्री स्थिरा भवत्विति श्रेणिकेन तसै सेनानाम्नी भगिनी दत्ता निर्बन्धं कृत्वा, सापिच विद्याधरस्पेष्टा, एषा धरणीगोचराऽस्माकं प्रवधायेति विद्याधरीभिर्मारिता, तस्या दुहिता सा तेन मैषाऽपि
॥६७२॥
SAE