SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभ द्रीया ॥५१८॥ Nor अहवा वि मेलगो जो हलिद्दरागाइ बहुवण्णो ॥ ३ ॥ एमेव जारिसेणं सुद्धमसुद्धेण वाऽवि संमिलइ । तारिसओ च्चिय होति संसत्तो भण्णई तम्हा ॥ ४ ॥ सो दुविकप्पो भणिओ जिणेहि जियरागदोसमो हेहिं । एगो उ संकिलिट्ठो असंकिलिट्ठो तहा अण्णो ॥ ५ ॥ पंचासवप्पवत्तो जो खलु तिहि गारवेहि पडिबद्धो । इत्थिगिहिसंकिलिट्ठो संसत्तो किलिट्ठो उ ॥ ६ ॥ ४ पासत्थाईएसुं संविग्गेसुं च जत्थ मिलती उ । तहि तारिसओ भवई पियधम्मो अहव इयरो उ ॥ ७ ॥ एषोऽसंक्लिष्टः, 'यथाछन्दोऽपि च ' यथाछन्दः - यथेच्छयैवागमनिरपेक्षं प्रवर्तते यः स यथाच्छन्दोऽभिधीयते, उक्तं च- "उस्सुत्तमायरंतो उस्सुत्तं चैव पन्नवेमाणो । एसो उ अहाछंदो इच्छाछंदोत्ति एगट्ठा ॥ १ ॥ उस्सुत्तमणुवदिहं सच्छंदविगप्पियं अणणुवाइ । परतत्ति पवत्तिंति णेओ इणमो अहाछंदो ||२|| सच्छंदम इविगप्पिय किंची सुहसायविगइपडिबद्धो । तिहिगारवेहिं मज्जइ तं जाणाही अहाछंदं ॥ ३ ॥ एते पार्श्वस्थादयोऽवन्दनीयाः, क्व ? - जिनमते, न तु लोक इति गाथार्थः ॥ अथ पार्श्वस्थादीन् वन्दमानस्य को दोष इति ?, उच्यते १ अथवाऽपि मेलको यो हरिद्वरागादिः बहुवर्णः ॥ ३ ॥ एवमेव यादृशेन शुद्धेनाशुद्धेन वाऽपि संवसति । तादृश एव भवति संसक्तो भण्यते तस्मात् ॥ ४ ॥ स द्विविकल्पो भणितो जिनैर्जितरागद्वेषमोहैः । एकस्तु संक्किष्टोऽसंक्किष्टस्तथाऽन्यः ॥ ५ ॥ पञ्चाश्रवप्रवृत्तो यः खलु त्रिभिगौरवैः प्रतिबद्धः । स्त्रीगृहि भिः संक्लिष्टः संसक्तः संष्टिः स तु ॥ ६ ॥ पार्श्वस्थादिकेषु संविनेषु च यत्र मिलति तु । तत्र तादृशो भवति प्रियधर्मा अथवा इतरस्तु ॥ ७ ॥ २ उत्सूत्रमाचरन् उत्सूत्रमेव प्रज्ञापयन् । एष तु यथाच्छन्द इच्छाछन्द इति एकार्थों ॥ १ ॥ उत्सूत्रमनुपदिष्टं स्वच्छन्दविकल्पितमननुपाति । परतसिं प्रवर्त्तयति ज्ञेयोऽयं यथाच्छन्दः ॥ २ ॥ स्वच्छन्दमतिविकल्पितं किञ्चित्सुखसातबिकृतिप्रतिबद्धः । त्रिभिगौरवैर्माद्यति तं जानाहिं यथाच्छन्दम् ॥ ३ ॥ ३ वन्दना ध्ययने अवन्द्यस्वरूपं ॥५१८॥ .
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy