SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ दसणायारं चरणकुसीलो इमो होइ ॥२॥ कोउय भूईकम्मे पसिणापसिणे णिमित्तमाजीवे । कक्ककुरुए य लक्खण उवजीवइ विज्जमंताई ॥३॥ सोभग्गाइणिमित्तं परेसि ण्हवणाइ कोउयं भणियं । जरियाइ भूइदाणं भूईकम्मं विणिदिडं ॥४॥ सुविणयविज्जाकहियं आइंखणिघंटियाइकहियं वा । जं सासइ अन्नेसिं पसिणापसिणं हवइ एयं ॥५॥तीयाइभावकहणं होइ णिमित्तं इमं तु आजीवं । जाइकुलसिप्पकम्मे तवगणसुत्ताइ सत्तविहं ॥ ६॥ कक्ककुरुगा य माया णियडीए ज भणंति तं भणियं । थीलक्खणाइ लक्खण विजामंताइया पयडा ॥ ७॥ 'तथैव संसक्त' इति यथा पार्श्वस्थादयोऽवन्द्यास्तथाऽयमपि संसक्तवत् संसक्तः, तं पार्श्वस्थादिकं तपस्विनं वाऽऽसाद्य सन्निहितदोषगुण इत्यर्थः, आह च-'संसत्तो य इदाणीं सो पुण गोभत्तलंदए चेव । उच्चिठमणुच्चिढ़ जं किंची छुन्भई सबं ॥१॥ एमेव य मूलुत्तरदोसा य गुणा य जत्तिया केइ । ते तम्मिवि सन्निहिया संसत्तो भण्णई तम्हा ॥२॥रायविदूसगमाई अहवावि णडो जहा उ बहुरूवो । १ दर्शनाचार चरणकुशीलोऽयं भवति ॥३॥ कौतुकं भूतिकर्म प्रश्नाप्रश्नं निमित्तमाजीवम् । कल्ककुहकञ्च लक्षणं उपजीवति विद्यामन्त्रादीन् ॥३॥ सौभाग्यादिनिमित्तं परेषां सपनादि कौतुकं भणितम् । ज्वरितादये भूतिदानं भूतिकर्म विनिर्दिष्टम् ॥ ४॥ स्वमविद्याकथितमाइलिनीघण्टिकादिकथितं वा । यत् | शास्ति अन्येभ्यः प्रश्नाप्रभं भवत्येतत् ॥ ५॥ अतीतादिभावकथनं भवति निमित्तमिदं त्वाजीवनम् । जातिकुलशिल्पकर्माणि तपोगणसूत्राणि सप्तविधम् ॥ ६॥ | कल्ककुहुका च माया निकृत्या यगणन्ति तद्भणितम् । स्त्रीलक्षणादि लक्षणं विद्यामन्त्रादिकाः प्रकटाः ॥ ७॥ संसक्तवेदानी स पुनर्गोभक्तलन्दके चैव । उच्छिटमनुच्छिष्टं यत्किञ्चित् क्षिप्यते सर्वम् ॥ १॥ एवमेव च मूलोत्तरदोषाश्च गुणाश्च यावन्तः केचित् । ते तस्मिन् सन्निहिताः संसक्तो भण्यते तस्मात् ॥२॥ राजविदूषकादयोऽथवापि नटो यथा तु बहुरूपः ।
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy