________________
आवश्यकहारिभद्रीया
वन्दनाध्ययने अवन्द्यस्वरूपं
॥५१७॥
होई णायवो । सबंमि णाणदसणचरणाणं जो उ पासंमि ॥१॥ देसंमि य पासत्थो सिज्जायरऽभिहड रायपिंडं वा । णिययं च अग्गपिंडं भुंजति णिक्कारणेणं च ॥२॥ कुलणिस्साए विहरइ ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणई ॥३॥' अवसन्नः-सामाचार्यासेवने अवसन्नवदवसन्नः, 'ओसन्नोऽविय दुविहो सके देसे य तत्थ सर्वमि । उउबद्धपीढफलगो ठवियगभोई य णायबो॥१॥ देशावसन्नस्तु-'आवस्सगसज्झाए पडिलेहणझाणभिक्खऽभ-IA त्तट्टे । आगमणे णिग्गमणे ठाणे य णिसीयणतुयट्टे ॥१॥ आवस्सयाइयाइंण करे करेइ अहवावि हीणमधियाई। गुरुवयणबलाइ तधा भणिओ एसो य ओसन्नो ॥२॥ गोणो जहा वलंतो भंजइ समिलं तु सोऽवि एमेव । गुरुवयणं अकरतो बलाइ कुणई व उस्सूण्णो॥३॥ भवति कुशीलः' कुत्सितं शीलमस्येति कुशीलः,-तिविहो होइ कुसीलो णाणे तह दसणे चरित्ते य । एसो अवंदणिज्जो पन्नत्तो वीयरागेहिं ॥१॥णाणे णाणायारं जो उ विराहेइ कालमाईयं । दसणे
| भवति ज्ञातव्यः । सर्वस्मिन् ज्ञानदर्शनचरणानां यस्तु पार्थे ॥ १॥ देशे च पार्श्वस्थः शय्यातराभ्याइते राजपिण्डं वा । नित्यं चामपिण्डं भुनक्ति निष्कारणेन च ॥२॥ कुलनिश्रया विहरति स्थापनाकुलानि चाकारणे विशति । संखडीप्रलोकनया गच्छति तथा संस्तवं करोति ॥३॥२ अवसन्नोऽपि च, | द्विविधः सर्वस्मिन् देशे च तत्र सर्वस्मिन् । ऋतुबद्धपीठफलकः स्थापितभोजी च ज्ञातव्यः ॥१॥ आवश्यकस्वाध्याययोः प्रतिलेखनायां ध्याने भिक्षायामभक्कार्थे । | आगमने निर्गमने स्थाने च निषीदने त्वग्वर्त्तने ॥ १॥ आवश्यकादीनि न करोति अथवाऽपि करोति हीनाधिकानि (वा)। गुरुवचनबलात्तथा भणित एष चाव| सन्नः ॥२॥ गौर्यथा वलान् भनक्ति समिलां तु सोऽप्येवमेव । गुरुवचनमकुर्वन् बलात् करोति बाबसन्नः ॥३॥ विविधो भवति कुशीलो ज्ञाने तथा दर्शने चारित्रे च । एषोऽवन्दनीयः प्रज्ञप्तो वीतरागैः॥१॥ ज्ञाने ज्ञानाचारं यस्तु विराधयति कालादिकम् । दर्शने कि चेव प्र. *उस्सोढं
॥५१७॥