SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ . SASSASSAUSISIEKS यप्रधाना एवमाहुः-ज्ञानिन एव कृतिकर्म कर्तव्यं, वक्ष्यते च-कामं चरणं भावो तं पुण णाणसहिओ समाणेइ । ण य नाणं तु न भावो तेण र णाणी पणिवयामो ॥१॥' इत्यादि, 'दसण'त्ति ज्ञानचरणधर्मविकलाः स्वल्पसत्त्वा एवमाहुःदर्शनिन एव कृतिकर्म कर्तव्यं, वक्ष्यते च-जह णाणेणं ण विणा चरणं णादंसणिस्स इय नाणं । न य दंसणं न भावो तेण र दिहिं पणिवयामो ॥१॥' इत्यादि, तथाऽन्ये सम्पूर्णचरणधर्मानुपालनासमर्था नित्यवासादि प्रशंसन्ति सङ्गमस्थविरोदाहरणेन, अपरे चैत्याद्यालम्बनं कुर्वन्ति, वक्ष्यते च-जाहेऽविय परितंता गामागरनगरपट्टणमडंता । तो केइ नीयवासी संगमथेरं ववइसति ॥१॥ इत्यादि, तदत्र नित्यवासे च ये दोषाः चशब्दात् केवलज्ञानदर्शनपक्षे च चैत्यभक्त्याऽऽर्यिकालाभविकृतिपरिभोगपक्षे च ते वक्तव्या इति वाक्यशेषः, एष तावद्गाथासंक्षेपार्थः ॥ साम्प्रतं यदुक्तं 'पञ्चानां कृतिकर्म न कर्तव्यम्' अथ क एते पञ्च ?, तान् स्वरूपतो निदर्शयन्नाहपासत्थो ओसन्नो होइ कुसीलो तहेव संसत्तो। अहछंदोऽविय एए अवंदणिज्जा जिणमयंमि ॥१॥ (प्र.) __ व्याख्या-किलेयमन्यकर्तृकी गाथा तथाऽपि सोपयोगा चेति व्याख्यायते । तत्र पार्श्वस्थः दर्शनादीनां पार्थे तिष्ठ-| तीति पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशाः पाशेषु तिष्ठतीति पाशस्थः,-'सो पासत्थो दुविहो सके देसे य कामं चरणं भावस्तत् पुननिसहितः संपूरयति । न च ज्ञानं नैव भावस्तस्मात् ज्ञानिनः प्रणिपतामि ॥ ॥ २ यथा ज्ञानेन न विना चरण नादर्शनिन इति ज्ञानम् । न च दर्शनं न भावस्तस्मात् ! दृष्टिमतः प्रणिपतामि ॥१॥ ३ यदापि च परितान्ता प्रामाकरनगरपत्तनमदन्तः । ततः केचित् नित्यवासिनः संगमस्थविर व्यपदिशन्ति ॥१॥()स पार्थस्थो द्विविधः-सर्वमिन् देशे च COMXMARROR
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy