________________
आवश्यकहारिभद्रीया
४प्रतिक मणाध्य. योगसं० १२ सम्यग्दृष्टौ प्रभासोदा०
॥७०६॥
SHOROSCOPERSONACMS
|ताहे सो तं भणइ-सोयंति, भणइ-सच्चंति, पुच्छिओ कि सच्चं?, पुणो ओहासइ, वासुदेवेण भणियं-जहिं ते एयं पुच्छियं| तहिं एयंपि पुच्छियं होतंति खिसिओ, तेण भणियं-सच्चं भट्टारओ न पुच्छिओ, विचिंतेउमारद्धो, जाई सरिया, पच्छा अतीव सोयवंतो पत्तेयबुद्धो जाओ, पढममज्झयणं सो चेव वदइ, एवं सोएण जोगा समाहिया भवंति ११। सोएत्ति गयं, इयार्णि सम्मदिवित्ति, संमईसणविसुद्धीएवि किल योगाः सह्यन्ते, तत्थ उदाहरणगाहासागेयम्मि महाबल विमलपहे चेव चित्तकम्मे य । निष्फत्ति छट्ठमासे भुमीकम्मस्स करणं च ॥ १२९७ ॥
अस्या व्याख्या कथानकादवसेया, साएए महत्वलो राया, अत्थाणीए दूओ पुच्छिओ-किं नत्थि मम जं अन्नेसि |रायाणं अत्थित्ति, चित्तसभत्ति, कारिया, तत्थ दोवि चित्तकरावप्रतिमौ विख्याती विमलः प्रभाकरश्च, तेर्सि अद्धद्धेणं
अप्पिया, जवणियंतरिया चित्तेइ, एगेण निम्मवियं, एगेण भूमी कया, राया तस्स तुट्ठो, पूइयो य पुच्छिओ य,-प्रभाकरो| पुच्छिओ भणइ-भूमी कया, न ताव चित्तेमित्ति,रायाभणइ-केरिसया भूमी कयत्ति?,जवणिया अवणीया, इयरं चित्तकमं|
तदा स तं भणति-शौचमिति, भणति सत्यमिति, पृष्टः किं सत्यं ,पुनरपभ्राजते, वासुदेवेन भणितं-यत्र त्वयैतत् पृष्टं तत्रैतदपि पृष्टमभविष्यदिति 2 | निर्भत्सितः, तेन भणितं-सत्यं भट्टारको न पृष्टः, विचिन्तयितुमारब्धः, जातिःस्मृता, पश्चादतीव शौचवान् प्रत्येकबुद्धो जातः, प्रथममध्ययनं स एव (तदेव) वदति । एवं शौचेन योगाः संगृहीता भवन्ति । शौचमिति गतं, इदानीं सम्यग्दृष्टिरिति, सम्यग्दर्शनविशुयापि, तत्रोदाहरणगाथा । साकेते महाबलो राजा, | आस्थान्यां दतः पृष्टः-किनाति मम यदन्येषां राज्ञां अस्ति, चित्रसभेति, कारिता, तत्र द्वौ चित्रकरौ, ताभ्यामर्धामा भर्पितवान्, यवनिकान्तरिती चित्रयतः, एकेन निर्मितं, एकेन भूमी कृता, राजा तम तुष्टः, पूजितश्च पृष्टश्च प्रभाकरः पृष्टो भणति-भूमी कृता, न तावत् चित्रयामीति, राजा भणति-कीदशी भूमिः कृतेति, यवनिकाउपनीता, इतरचित्रकर्म
n en