SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 4% उववासं करेंति, ताणि तं नारदं असोगरुक्खहेहे पुषण्हे ठविऊण दिवसं उंछंति, इओ य वेयड्डाए वेसमणकाइया देवा जंभगा तेणं २ वीतीवयंति, पेच्छंति दारगं, ओहिणा आभोएंति, सो ताणं देवनिकायाओ चुओ तो तं अणुकंपाए तं छाहिं थंभेति-दुक्खं उण्हे अच्छइत्ति, पडिनियत्तेहिं नीसीहिओ सिक्खाविओ य-प्रद्युम्नवत् , केइ भणंति-एसा असोगपुच्छा, नारदुप्पत्ती य, सो उम्मुक्कबालभावो तेहिं देवेहिं पुवभवपिययाए विजाजंभएहि पन्नत्तिमादियाओ सिक्खाविओ, सो मणिपाउआहिं कंचणकुंडियाए आगासेण हिंडइ, अण्णया बारवइमागओ, वासुदेवेण पुच्छिओ-किं शौचं इति ?, सो ण तरति णिवेढेऊ, वक्खेवो कओ, अण्णाए कहाए उठेत्ता पुषविदेहे सीमंधरसामि जुगबाहूवासुदेवो पुच्छइ-किं शौचं ?, तित्थगरो भणइ-सच्चं सोयंति, तेण एगेण पएण सच्चं पज्जाएहि ओवहारियं, पुणो अवरविदेहं गओ, जुगंधरतित्थगरं महाबाहू नाम वासुदेवो पुच्छइ तं चेव, तस्सवि सक्खं उवगयं, पच्छा बारवइमागओ वासुदेवं भणइ-किं ते तया पुछियं ?, दिवसे उपवासं कुरुतः, तौ तं नारदमशोकवृक्षस्याधस्तात् पूर्वाहे स्थापयित्वोच्छतः, इतश्च वैतात्ये वैश्रमणकायिका देवा जृम्भकास्तेनाध्वना व्यतिव्रजन्ति, प्रेक्षन्ते दारकं, अवधिनाऽऽभोगयन्ति, स तेषां देवनिकायाच्युतः, ततस्तदनुकम्पया तां छायां स्तम्भयन्ति-दुःखमुष्णे तिष्ठतीति, प्रतिनिवृत्तः निशीथ्यः (गुप्ता विद्याः) शिक्षितः, केचिद् भणन्ति-एषाऽशोकपृच्छा नारदोत्पत्तिश्च, स उन्मुक्तबालभावस्तर्देवैः पूर्वभवप्रियतया विद्याजृम्भकैः प्रज्ञस्यादिकाः | शिक्षितः, स मणिपादुकाभ्यां काञ्चनकुण्डिकयाऽऽकाशेन हिण्डते, अन्यदा द्वारवतीमागतो, वासुदेवेन पृष्टः-स न शक्नोत्युत्तरं दातुं, उत्क्षेपः कृतः, अन्यया कथयोत्थाय पूर्वविदेहेषु सीमन्धरस्वामिनं युगबाहुवासुदेवः पृच्छति- तीर्थकरो भणति-सत्यं शौचमिति, तेनैकेन पदेन सत्यं पर्यायैरवधारितं, पुनरपरविदेहेषु युगन्धरतीर्थकरं महाबाहुर्नाम वासुदेवः पृच्छति तदेव, तस्मादपि साक्षादुपगतं, पश्चादू द्वारवतीमागतो वासुदेवं भणति-किं त्वया तदा पृष्टी, AAAAAAA
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy