SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभ द्रीया ॥७०५ ॥ अण्णे भणति - वहिं संणिहिएहिं मग्गिओ, दयाए न देइ, नियसरीरसयखंडपवज्जणेण कतिवयखंडेसु कएसु सेट्ठी चिंतेइ - अहोऽहं धण्णो ! जेण इमाए वेयणाए पाणिणो ण जोइयत्ति, सत्तं परिक्खिऊण सुरवरो सयं चेव पडिबुद्धो, पिट्ठमया वा कया, एष देशशुचिः श्रावकत्वं, सर्वशुची सामिस्स दो सीसा - धम्मघोसो धम्मजसो य, एगस्स असोगवरपायवस्स हेट्ठा गुर्णेति, ते पुण्हे ठिया अवरण्हेवि छाया ण परावत्तइ, एगो भणइ-तुज्झ सिद्धी, बीओ भणइ-तुज्झ लद्धी, एगो काइगभूमीए गओ, बितिओवि तहेव, नायं जहा एगस्सवि न होइ एस लद्धी, पुच्छिओ सामी-कहेइ तस्स उप्पत्ती सोरिय समुहविजए जन्नजसे चैव जन्नदन्ते य । सोमित्ता सोमजसा उछविही नारदुप्पत्ती ॥ १२९५ ॥ अणुकंपा वेयो मणिकंचण वासुदेव पुच्छा य । सीमंधरजुगबाहू जुगंधरे चैव महबाहू ॥ १२९६ ॥ गाथा द्वितयम् अस्य व्याख्या - सोरियपुरे समुद्दविजओ जया राया आसि तया जण्णजसो तावसो आसी, तस्स भज्जा सोमित्ता, तीसे पुत्तो जन्नदत्तो, सोमजसा सुण्हा, ताण पुत्तो नारदो, ताणि उंछवित्तीणि, एगदिवसं जेमेंति एगदिवसं १ अन्ये भणन्ति चतेषु सन्निहितेषु मार्गितः, दयया न ददाति, निजशरीरशतखण्डैः प्रपद्यमाने कतिपयेषु खण्डेषु कृतेषु श्रेष्ठी चिन्तयति-अहो अहं धन्यो येन मयाऽनया वेदनया प्राणिनो न योजिता इति, सत्त्वं परीक्ष्य सुरवरः स्वयमेव प्रतिबुद्धः, पिष्टमया वा कृताः । स्वामिनो द्वौ शिष्यो - धर्मघोषो धर्मयशाश्च, एकस्य वराशोकपादपस्याधस्ताद् गुणयन्तौ तौ पूर्वाह्णे स्थितौ अपराह्णेऽपि छाया न परावर्त्तते, एको भणति तव सिद्धिः, द्वितीयो भणति तव लब्धिः, एक: कायिकी भूमिं गतः, द्वितीयोऽपि तथैव, ज्ञातं यथा नैकस्याप्येषा लब्धिरस्ति, पृष्टः स्वामी कथयति तस्योत्पत्तिं । शौर्यपुरे नगरे समुद्रविजयो यदा राजाऽऽसीत् तदा यज्ञयशास्तापस आसीत्, तस्य भार्या सौमित्री आसीत्, तस्याः पुत्रो यज्ञदत्तः, सोमयशाः खुषा, तयोः पुत्रो नारदः, तावुन्छवृत्ती, एकस्मिन् दिवसे जेमत एकस्मिन् । २ गइएहिं ४ प्रतिक्र मणाध्य० योगसं० १३ शुचौ धनञ्जयो नारदश्च ॥७०५ ॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy