________________
धुणमाणो कहेइ-जहा णेण तुज्झ सुंदरसीसेण जोइजसा मारिया,रमणविभासा, सो आगओ, धाडिओवणसंडे चिंतेइ-सुहज्झवसाणेण जाती सरिया संजमो केवलनाणं देवा महिमं करेंति, देवेहिं कहियं, जहा एएण अब्भक्खाणं दिन्नं, रुद्दगो लोगेण हीलिजइ, सो चिंतेइ-सच्चं मए अब्भक्खाणं दिन्नं, सो चिंतेतो संबुद्धो पत्तेयबुद्धो, इयरो बंभणो बंभणी य दोवि पवइयाणि, उप्पण्णणाणाणि सिद्धाणि चत्तारिवि, एवं काय वा न काय वेति १० । अजवत्ति गयं, इयाणि सुइत्ति, सुई नाम सच्चं, सच्चं च संजमो, सो चेव सोयं, सत्यं प्रति योगाः सङ्ग्रहीता भवन्ति, तत्रोदाहरणगाथा|सोरिअ सुरंपरेवि अ सिट्टी अधणंजए सुभद्दा य । वीरे अधम्मघोसे धम्मजसेऽसोगपुच्छा य ॥ १२९४ ॥ ... सोरियपुरं णयरं, तत्र सुरवरो जक्खो, तत्थ सेट्ठी धणंजओ नाम, तस्स भजासुभद्दा, तेहिं सुरवरो नमंसिओ, पुत्तका| मेहिं उवाइयं सुरवरस्स कयं-जइ पुत्तो जायइ तो महिससएणं जण्णं करेमि, ताणं संपत्ती जाया, ताणि संबुज्झेहिन्ति | सामी समोसढो, सेट्ठी निग्गओ, संबुद्धो, अणुषयाणि गिण्हामित्ति जइ जक्खो अणुजाणइ, सोवि जक्खो उवसामिओ,
ददत् कथयति यथाऽनेन तव सुन्दरशिष्येण ज्योतिर्यशा मारिता, रमणविभाषा, स आगतः, निर्धाटितो वनषण्डे चिन्तयति-शुभाध्यवसानेन जातिः स्मृता संयमः केवलज्ञानं महिमानं देवाः कुर्वन्ति, देवैः कथितं यथैतेनाभ्याख्यानं दत्तं, रुजको कोकेन हील्यते, स चिन्तयति-सत्यं मयाऽभ्याख्यानं दत्तं, स चिन्तयन् संबुद्धः प्रत्येकबुद्धः, इतरो ब्राह्मणो ब्राह्मणी च वै अपि प्रबजिते, उत्पन्नज्ञानाचत्वारोऽपि सिद्धाः । एवं कर्त्तव्यं वा न कर्त्तव्यं वेति । भावमिति गतं, इदानीं शुचिरिति, शुचिर्नाम सत्य, सखं च संयमः स एव शौचं, शौर्यपुर नगर, तत्र सुरवरो यक्षः, तत्र श्रेष्ठी धनञ्जयो नाम, तस्य भायों सुभद्रा, ताभ्यां सुरवरो नमस्कृतः, पुत्रकामाभ्यामुपयाचितं सुरवरस्य कृतं-यदि पुत्रो भविष्यति तर्हि महिषशतेन यज्ञं करिष्यामि, तयोः संपत्तिर्जाता, तानि संभोत्स्यन्ते इति स्वामी समवस्तः, श्रेष्ठी निर्गतः, संधुदः, अनुव्रतानि गृहामीति यदि यक्षोऽनुजानीते, सोऽपि यक्ष उपशान्त