SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥७०४॥ चत्तारि कसाया जहा ते बावीस कुमारा तहा बावीसं परीसहा जहा ते दो मणूसा तहा रागद्दोसा जहा धितिगा विधेयषा तहा आराहणा जहा निवृत्तीदारिया तहा सिद्धी । तितिक्खत्ति गयं ९, इयाणिं अजवत्ति, अज्जवं नाम उज्जुयत्तणं, ४प्रतिक्र मणाध्य तत्थुदाहरणगाहा योगसं० चंपाए कोसियज्जो अंगरिसी सहए य आणत्ते । पंथग जोइजसाविय अब्भक्खाणे य संबोही ॥१२९३॥ । १० आर्ज इमीए वक्खाणं-चंपाए कोसिअजो नाम उवज्झाओ, तस्स दो सीसा-अंगरिसी रुद्दओ य, अंगओ भद्दओ, वेलार्षिः | तेण से अंगरिसी नाम कयं, रुद्दओ सो गंठिछेदओ, ते दोवि तेण उवज्झाएण दारुगाणं पट्टविया, अंगरिसी अडवीओ भारं गहाय पडिएति, रुद्दओ दिवसे रमित्ता वियाले संभरियं ताहे पहाविओ अडविं, तं च पेच्छइ दारुगभारएण एन्तर्ग, चिंतेइ य-निच्छूढोमि उपज्झाएणंति, इओ य जोइजसा नाम वच्छवाली पुत्तस्स पंथगस्स भत्तं नेऊण दारुगभार-12 | एण एइ, रुद्दएण सा एगाए खड्डाए मारिया, तं दारुगभारं गहाय अण्णेण मग्गेण पुरओ आगओ उवज्झायस्स हत्थे १ चत्वारः कषाया यथा ते द्वाविंशतिः कुमारास्तथा द्वाविंशतिः परीपहा यथा तौ द्वौ पुरुषी तथा रागद्वेषौ यथा पुत्तलिका वेण्या तथाऽऽराधना यथा निर्वृतिदारिका तथा सिद्धिः । तितिक्षेति गतं, इदानीमार्जवमिति, आर्जवं नाम ऋजुत्वं, तत्रोदाहरणगाथा, अस्या व्याख्यानं-चम्पायां कौशिकार्यों नामोपाध्यायः, तस्य द्वौ शिष्यो-अङ्गार्षिः रुच, अङ्गको भद्रकस्तेन तस्याङ्गर्षिः नाम कृतं, रुद्रः स प्रन्थिच्छेदकः, तौ द्वादपि तेनोपाध्यायेन दारुकेभ्यः प्रस्थापितौ, अङ्गार्षिरटवीतो भारं गृहीत्वा प्रत्येति, रुद्धको दिवसे रन्वा विकाले स्मृतं यदा तदा प्रधावितोऽटवीं, तं च प्रेक्षते दारुकभारेणायान्तं, चिन्तयति च निष्काशितोऽमि उपाध्यायेनेति, इतच ज्योतिर्यशा नाम वत्सपालिका पुत्रस्य पन्थकस्य भक्तं नीरवा दारुकभारकेणायाति, सा रुदकेणैकस्यां गायां मारिता, तं दारुक ॥७०४॥ | भारं गृहीत्वाऽम्येन मार्गेण पुरत भागत उपाध्यायस्य हस्ते
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy