________________
एएहिं अहं लहुईकओ, ताहे भणइ - अत्थि पुत्तो तुब्भं अण्णोवि, कहिं ?, सुरिंददत्तो नाम कुमारो, तं सोबि ता विण्णासउ मे, ताहे. तं राया पुच्छइ - कओ मम एस पुत्तो ?, ताहे ताणि सिद्वाणि रहस्साणि, ताहे राया तुट्ठो भणइ - सेयं तव पुत्ता ! एए अट्ठ चक्के भेत्तृण रज्जसोक्खं निधुत्तिदारियं पावित्तए, ताहे सो कुमारो ठाणं आलीढं ठाइऊण गिण्हइ धणू, लक्खाभिमुहं सरं संधेइ, ताणि चेडरूवाणि ते य कुमारा सबओ रोडंति, अण्णेय दोष्णि पुरिसा असिव्यग्रहस्तौ, ताहे सो पणामं रण्णो उवज्झायरस य करेइ, सोवि से उवज्झाओ भयं दावेइ-एए दोणि पुरिसा जइ फिडिसि सीसं ते फिट्टइ (ट्टिस्संति) तेसिं दोन्हवि पुरिसाण ते य चत्तारि ते य बावीसं अगणंतो ताण अट्ठण्हं रहचक्काणं छिद्दं जाणिऊण एगंमि छिड्डे नाऊण | अप्फिडियाए दिट्ठीए तंमि लक्खे तेणं अण्णंमि य मणं अकुणमाणेण सा धीतीगा अच्छिमि विद्धा, तत्थ उकुट्ठिसीहनाय - साहुकारो दिण्णो, एसा दबतितिक्खा, एसा चैव विभासा भावे, उवसंहारो जहा कुमारो तहा साहू जहा ते चत्तारि तहा
१ एतैरहं लघूकृतः, तदा भणति-अस्ति पुत्रो युष्माकमन्योऽपि क ?, सुरेन्द्रदत्तो नाम कुमारः, तत् सोऽपि तावत् परीक्ष्यतां मम, तदा तं राजा पृच्छतिकुलो मम पुत्र एषः, तदा तानि शिष्टानि रहस्यानि, तदा राजा तुष्टो भणति-श्रेयस्तव पुत्र । एतानि अष्ट चक्राणि भिश्वा राज्यसौख्यं निर्वृतिं दारिकां च प्राप्तुं तदा स कुमारः स्थानमालीढं स्थित्वा गृह्णाति धनुः, लक्ष्याभिमुखं शरं संदधाति, ते चेटास्ते च कुमाराः सर्वतो बोलं कुर्वन्ति, अम्यौ च द्वौ पुरुषौ तदा स प्रणामं राज्ञ उपाध्यायस्य च करोति, सोऽपि तस्योपाध्यायो भयं दर्शयति- एतौ द्वौ पुरुषौ यदि स्खलसि शीर्षं ते पातयिष्यतः, तौ द्वावपि पुरुषौ तांश्च चतुरस्तांश्च द्वाविंशतिं अगणयन् तेषामष्टानां रथचक्राणां छिद्रं ज्ञात्वैकसिछिद्रे ज्ञात्वाऽपतितया दृष्ट्वा तस्माल्लक्ष्यात् अन्यस्मिन् मनोऽकुर्वता तेन सा पुत्तलिकाऽक्षिण विद्धा, तत्रोत्कृष्टिसिंहनादपुरस्साधुकारो दत्तः, एषा द्रव्यतितिक्षा, एषैव विभाषा भावे, उपसंहारो यथा कुमारस्तथा साधुः यथा ते चत्वारस्तथा