________________
आवश्यकहारिभद्रीया
॥७०३॥
जहा सा एइ, हट्टतुट्ठो, उस्सियपडागं णयरं कथं, रंगो कओ, तत्थ चकं, एथ एगंमि अक्खे अट्ठ चक्काणि, तेसिं पुरओ धीया ठविया, सा पुण विंधियबा, राया सन्नद्धो निग्गओ सह पुत्तेहिं, ताहे सा कण्णा सवालंकारविहूसिया एगंमि पासे अच्छइ, सो रंगो रायाणो य ते य डंडभडभोइया जारिसो दोवतीए, तत्थ रण्णो जेट्ठपुत्तो सिरिमाली कुमारो, एसा दारिया रज्जं च भोत्तबं, सो तुट्ठो, अहं नूणं अण्णेहिंतो राईहिं अब्भहिओ, ताहे सो भणिओ - विंधहत्ति, ताहे सो अकयकरणो तस्स समूहस्स मज्झे तं धणुं घेत्तूण चैव न चाएइ, किहवि अणेण गहियं, तेण जत्तो वच्चइ तत्तो वच्चइत्ति कंड मुक्कं, एवं कस्सइ एवं अरयं वोलियं कस्स दो तिष्णि अण्णसिं बाहिरेण चैव निंति, तेणवि अमच्चेण सो नत्तुगो पसाहिउं तद्दिवसमाणीओ तत्थऽच्छइ, ताहे सो राया ओहयमणसंकप्पो करयलपल्हत्थमुहो-अहो अहं पुत्तेहिं लोगमज्झे विगोविओत्ति अच्छइ, ताहे सो अमच्चो पुच्छइ-किं तुम्भे देवाणुप्पिया ओहय जाव झियायह ?, ताहे सो भणइ
१ यथा सैति, हृष्टतुष्टः, उच्छ्रितपताकं नगरं कृतं, रङ्गः कृतः, तत्र चक्रं, भन्त्रैकस्मिन् चक्रेऽष्ट चक्राणि तेषां पुरतः पुत्तलिका स्थापिता, सा पुनर्वेच्या, राजा सम्रद्धो निर्गतः सह पुत्रैः, तदा सा कन्या सर्वालङ्कारविभूषिता एकस्मिन् पार्श्वे तिष्ठति, स रङ्गः ते राजानो दण्डिकभटभोजिका यादृशो द्रौपद्याः, तत्र राज्ञो ज्येष्ठः पुत्रः श्रीमाली कुमारः, एषा दारिका राज्यं च भोक्तव्यं, स तुष्टः, अहं नूनमन्यराजभ्योऽभ्यधिकः, तदा स भणितः विध्येति, तदा सोऽकृतकर णस्तस्य समूहस्य मध्ये तद्धनुर्ग्रहीतुमेव न शक्नोति, कथमप्यनेन गृहीतं, तेन यतो व्रजति ततो ब्रजविति काण्डं मुक्तं, एवं कस्यचिदेकमरकं व्यतिक्रान्तं कस्यचिद्वे त्रीणि अन्येषां बहिरेव निर्गच्छति, तेनाप्यमात्येन स नप्ता प्रसाध्य तदिवसमानीतस्तत्र तिष्ठति, तदा स राजोपहतमनः संकल्पः करतलस्थापितमुखः अहो अहं पुत्रैर्लोकमध्ये विगोपित इति तिष्ठति, तदा सोऽमात्यः पृच्छति किं यूयं देवानुप्रिया उपहतमनः संकल्पा यावत् ध्यायत ?, तदा स भणति
४ प्रतिक्रमणाथ्य ० योगसं० ९ तितिक्षायां
॥७०३ ॥