SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ताए सो दिवसो सिट्ठो मुहुत्तो वेला जं च राएण उलवियं साइतंकारो तेण तं पत्तए लिहियं, सो य सारवेइ, नवहं मासाणं दारओ जाओ, तस्स दासचेडाणि तद्दिवसं जायाणि, तं०-अग्गियओ पबयओ बहुलिगो सागरगो, ताणि सहजायाणि, तेण कलायरियस्स उवणीओ, तेण लेहाइयाओ बावन्तरिं कलाओ गहियाओ, जाहे ताओ गाहेइ आयरिओ ताहे ताणि कुट्टंति विकट्टंति य, पुत्रपरिच्चएण ताणि रोडंति सोवि ताणि न गणेइ, गहियाओ कलाओ, ते अन्ने गाहिज्जति बावीसंपि कुमारा, जस्स अपिजंति आयरियस्स तं पिइति मत्थएहि य हणंति, अह उवज्झाओ तें पिट्टेइ अपढते ताहे साहति माइमिस्सिगाणं, ताहे ताओ भणंति-किं सुलभाणि पुत्तजम्माणि १, ताहे न सिक्खियाई । इओ य महुराए जियसत्तू राया, तस्स सुया निबुई नाम कण्णया, सा अलंकिया रण्णो उवणीया, राया भणइ-जो रोयइ सो ते भत्ता, ताहे ताए णायं-जो सूरो वीरो विकतो सो पुण रजं दिजा, ताहे सा य बलं वाहणं गहाय गया इंदपुरं णयरं, रायस्स बहवे पुत्ता सुएलिआ, दूओ पयट्टो, ताहे आवाहिया सबे रायाणो, ताहे तेण रायाणपण सुयं १ तथा स दिवसो मुहूर्त्तो वेला यश्च राज्ञोहप्तं सत्यङ्कारः ( तत् सर्वमुक्तं ) तेन तत् पत्रके लिखितं, स च संरक्षति, नवसु मासेषु दारको जातः, तस्य दासचेटास्तहिवसे जाताः, तद्यथा-अभिः पर्वतकः बहुलिकः सागरः, ते सहजाताः तेन कलाचार्यांयोपनीतः तेन लेखादिका द्वासप्ततिः कला गृहीताः, यदा ता प्राहयत्याचार्यस्तान् तदा ते कुट्टयन्ति विकर्षयन्ति च पूर्वपरिचयेन ते लुठन्ति, सोऽपि तान गणयति, गृहीताः कलाः, तेऽन्ये ग्राह्यन्ते द्वाविंशतिरपि कुमाराः यस्मै अन्ते आचार्याय तं पियन्ति मस्तकेन च घ्नन्ति, अथोपाध्यायस्तान् पिट्ट्यति अपठतः तदा कथयन्ति मातृप्रभृतीनां तदा ता भणन्ति किं सुलभानि पुत्रजन्मानि तदा (ते) न शिक्षिताः । इतश्च मथुरायां जितशत्रू राजा, तस्य सुता निरृतिनांम कन्या, साऽलङ्कृता राज्ञ उपनीता, राजा भणति यो रोचते स ते भर्त्ता तदा तथा ज्ञातं यः शूरो वीरो विक्रान्तः स पुना राज्यं दद्यात्, तदा सा बलं वाहनं च गृहीत्वा गतेन्द्रपुरं नगरं राज्ञो बहवः सुताः श्रुतपुत्रः, दूतः प्रवर्त्तितः, तदाऽऽहूता अखिला राजानः, तदा तेन राज्ञा श्रुतं.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy