________________
ताए सो दिवसो सिट्ठो मुहुत्तो वेला जं च राएण उलवियं साइतंकारो तेण तं पत्तए लिहियं, सो य सारवेइ, नवहं मासाणं दारओ जाओ, तस्स दासचेडाणि तद्दिवसं जायाणि, तं०-अग्गियओ पबयओ बहुलिगो सागरगो, ताणि सहजायाणि, तेण कलायरियस्स उवणीओ, तेण लेहाइयाओ बावन्तरिं कलाओ गहियाओ, जाहे ताओ गाहेइ आयरिओ ताहे ताणि कुट्टंति विकट्टंति य, पुत्रपरिच्चएण ताणि रोडंति सोवि ताणि न गणेइ, गहियाओ कलाओ, ते अन्ने गाहिज्जति बावीसंपि कुमारा, जस्स अपिजंति आयरियस्स तं पिइति मत्थएहि य हणंति, अह उवज्झाओ तें पिट्टेइ अपढते ताहे साहति माइमिस्सिगाणं, ताहे ताओ भणंति-किं सुलभाणि पुत्तजम्माणि १, ताहे न सिक्खियाई । इओ य महुराए जियसत्तू राया, तस्स सुया निबुई नाम कण्णया, सा अलंकिया रण्णो उवणीया, राया भणइ-जो रोयइ सो ते भत्ता, ताहे ताए णायं-जो सूरो वीरो विकतो सो पुण रजं दिजा, ताहे सा य बलं वाहणं गहाय गया इंदपुरं णयरं, रायस्स बहवे पुत्ता सुएलिआ, दूओ पयट्टो, ताहे आवाहिया सबे रायाणो, ताहे तेण रायाणपण सुयं
१ तथा स दिवसो मुहूर्त्तो वेला यश्च राज्ञोहप्तं सत्यङ्कारः ( तत् सर्वमुक्तं ) तेन तत् पत्रके लिखितं, स च संरक्षति, नवसु मासेषु दारको जातः, तस्य दासचेटास्तहिवसे जाताः, तद्यथा-अभिः पर्वतकः बहुलिकः सागरः, ते सहजाताः तेन कलाचार्यांयोपनीतः तेन लेखादिका द्वासप्ततिः कला गृहीताः, यदा ता प्राहयत्याचार्यस्तान् तदा ते कुट्टयन्ति विकर्षयन्ति च पूर्वपरिचयेन ते लुठन्ति, सोऽपि तान गणयति, गृहीताः कलाः, तेऽन्ये ग्राह्यन्ते द्वाविंशतिरपि कुमाराः यस्मै अन्ते आचार्याय तं पियन्ति मस्तकेन च घ्नन्ति, अथोपाध्यायस्तान् पिट्ट्यति अपठतः तदा कथयन्ति मातृप्रभृतीनां तदा ता भणन्ति किं सुलभानि पुत्रजन्मानि तदा (ते) न शिक्षिताः । इतश्च मथुरायां जितशत्रू राजा, तस्य सुता निरृतिनांम कन्या, साऽलङ्कृता राज्ञ उपनीता, राजा भणति यो रोचते स ते भर्त्ता तदा तथा ज्ञातं यः शूरो वीरो विक्रान्तः स पुना राज्यं दद्यात्, तदा सा बलं वाहनं च गृहीत्वा गतेन्द्रपुरं नगरं राज्ञो बहवः सुताः श्रुतपुत्रः, दूतः प्रवर्त्तितः, तदाऽऽहूता अखिला राजानः, तदा तेन राज्ञा श्रुतं.