SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ आवश्यक- हारिभद्रीया ४ प्रतिकमणाध्य. योगसं० तितिक्षा ७०२॥ मारेह वत्ति, भणंति ते तहा करेहित्ति भणिया नेच्छंति, खुड्डुगकुमारस्स मग्गेण लग्गा पवइया, सवेहिं लोभो परिचत्तो, एवं अलोभया कायवा, अलोभेत्ति गयं ८ । इयाणिं तितिक्खत्ति दारं, तितिक्खा कायवा-परीसहोवसग्गाणं अतिसहणं |भणियं होइ, तत्रोदाहरणगाथाद्वयम्| इंदपुर इंददत्ते बावीस सुया सुरिंदत्ते य । महुराए जियसत्तू सयंवरो निव्वुईए उ ॥ १२९१ ॥ अग्गियए पव्वयए बहुली तह सागरे य बोद्धव्वे । एगदिवसेण जाया तत्थेव सुरिंददत्ते य ॥ १२९२ ॥ ___ अस्य व्याख्या कथानकादवसेया, तच्चेदम्-इंदपुरं णयरं, इंददत्तो राया, तस्स इठ्ठाण वराण देवीणं बावीसं पुत्ता, अण्णे भणंति-एगाए देवीए, ते सधे रण्णो पाणसमा, अहेगा धूया अमच्चस्स, साजं परं परिणंतेण दिहा, सा अण्णया कयाइ व्हाया समाणी अच्छइ, ताहे रायाए दिहा, कस्सेसा ?, तेहिं भणियं-तुभं देवी, ताहे सो ताए समं एक रत्तिं वुच्छो, सा य रितुण्हाया, तीसे गम्भो लग्गो, सा अमच्चेण भणिएल्लिया-जधा तुब्भ गब्भो लग्गइ तया ममं साहेजाहि, मारय वेति, भगन्ति ते तथा कुर्विति, भणिता नेच्छन्ति, क्षुल्लककुमारस्य मार्गेण लग्नाः प्रव्रजिताः, सबैलोभः परित्यक्तः, एवमलोभता कर्त्तव्या, अलोभ इति गतं । इदानीं तितिक्षेतिद्वारं, तितिक्षा कर्त्तव्या-परीषहोपसर्गाणां अधिसहनं भणितं भवति । इन्द्रपुर नगरं, इन्द्रदत्तो राजा, तस्येष्टानां वराणां देवीनां द्वाविंशतिः पुत्राः, अन्ये भणन्ति-एकस्या देव्याः, ते सर्वे राज्ञः प्राणसमाः, अथैकाऽमात्यस्य दुहिता, सा यत्परं परिणयता दृष्टा, सा अन्यदा ऋतुस्वाता सती तिष्ठति, तदा राज्ञा दृष्टा, कस्यैषा?, तैर्भणितं-युष्माकं देवी, तदा स तया सममेकां रात्रिमुषितः, सा च ऋतुस्नाता, तस्यां गर्भो लग्नः, सामात्येन भणितपूर्वा-यदा तव गर्भो भवेत्तदा मह्यं कथयेः,. ॥७०२॥ प
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy