SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ M इयं निगदसिद्धैव, एत्वंतरे खुड्डएण कंबलरयणं छूढं, जसभइण जुवराइणा कुंडलं सयसहस्समोल्लं, सिरिकताए सत्थवाहिणीए हारो सयसहस्समोल्लो, जयसंधिणा अमच्चेण कडगो सयसहस्समोल्लो, कण्णवालो मिठो तेण अंकुसो सयसहस्सो, कंबलं कुंडलं ( कडयं) हारेगावलि अंकुसोत्ति एयाइ सयसहस्समोल्लाइ, जो य किर तत्थ तसइ वा देइ वा सो सरो लिखिजइ, जइ जाणइ तो तुट्ठो अह न याणइ तो दंडो तेर्सिति सबे लिहिया, पभाए सबै सदाविया, पुच्छिया, खडगो! तुब्भे कीस दिन्नं ?, सो जहा पियामारिओ तं सर्व परिकहेइ जाव न समत्थो संजममणुपालेउ, तुब्भं मूलमागओरज अहिलसामित्ति, सो भणइ-देमि, सो खुडगो भणइ-अलाहि,सुमिणतयं वट्टइ, मरिजा, पुवकओवि संजमो नासिहित्ति, जवराया भणइ-तुमं मारेउं मग्गामि थेरो राया रजं न देइत्ति, सोवि दिजंतं नेच्छइ, सत्थवाहभज्जा भणइ-बारस वरिसाणि पउत्थस्स, |पहे वट्टइ, अन्नं पवेसेमि वीमंसा वट्टइ, अमच्चो-अण्णरायाणएहिं समं घडामि, पच्चंतरायाणो हत्थिमेंठं भणंति-हत्थिं आणेहि ICAL -0- अत्रान्तरे क्षुलुककुमारेण कम्बलरसंक्षिप्त, यशोभद्रेण युवराजेन कुण्डलं शतसहस्रमूल्यं, श्रीकान्तया सार्थवाह्या हारः शतसहस्त्रमूल्यः, जयसन्धिनाsमात्येन कटकं शतसहस्रमूल्यं, कर्णपालो मेण्ठस्तेनाङ्कुशः शतसहस्त्रमूल्यः, कम्बलं कुण्डलं (कटकं) हार एकावलिकः अङ्कुश इत्येतानि शतसहस्रमूल्यानि, यश्च किल तत्र तुष्यति ददाति वा स सर्वो लिख्यते, यदि जानाति तदा तुष्टः अथ न जानाति तदा दण्डस्तेषामिति सर्वे लिखिताः, प्रभाते सर्वे शब्दिताः पृष्टाः, क्षुल्लक ! त्वया किं दत्तं', स यथा पिता मारितः तत् सर्वं परिकथयति यावन्न समर्थः संयममनुपालयितुं, युष्माकं पार्वमागतः राज्यमभिलष्यामीति, स| भणति-ददामि, स क्षुल्लको भणति अलं, स्वप्नान्तो वर्त्तते, म्रिये, पूर्वकृतोऽपि संयमो नश्येदिति, युवराजो भणति-स्वां मारयितुं मृगये स्थविरो राजा राज्यं | ददातीति सोऽपि दीयमानं नेच्छति, सार्थवाहभार्या भणति-द्वादश वर्षाणि प्रोषितस्य, पथि वर्तते, अन्यं प्रवेशयामीति विमोऽभूत् , अमात्यःअन्यराजभिः समं मन्त्रयामि, प्रत्यन्तराजानो हस्तिमेण्ट भणन्ति-हस्तिनमानय - -
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy