SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ TECE E- SAHAKARAOKAR निम्मलयरं दीसइ, राया कुविओ, विनविओ-पभा एत्थ संकंतत्ति, तं छाइयं, नवरं कुटुं, तुढेण एवं चेव अच्छउत्ति भणिओ, एवं संमत्तं विसुद्धं कायवं, तेनैव योगाः सङ्ग्रहीता भवन्ति १२। सम्यग्दृष्टिरिति गतं, इयाणिं समाहित्ति समाधानं, तत्थोदाहरणगाहा जयरं सुदंसणपुरं सुसुणाए सुजस सुब्वए चेव । पव्वज सिक्खमादी एगविहारे य फासणया ॥१२९८॥ __ व्याख्या-कथानकादवसेया, तच्चेदम्-सुदंसणपुरे सुसुनागो गाहावई, सुजसा से भज्जा, सड्ढाणि, ताण पुत्तो सुबओ नाम सुहेण गम्भे अच्छिओ सुहेण वडिओ एवं जाव जोवणत्थो संबुद्धो आपुच्छित्ता पवइओ पढिओ, एक्कलविहारपडिमापडिवण्णो, सक्कपसंसा, देवेहिं परिक्खिओ अणुकूलेण, धण्णो कुमारबंभचारी एगेण, बीएण को एयाओ कुलसंताणच्छेदगाओ अधण्णोत्ति ?, सो भगवं समो, एवं मायावित्ताणि सविसयपसत्ताणि दंसियाणि, पच्छा मारिजंतगाणि, कलुणं कूवेंति, तहावि समो, पच्छा सबेवि उऊ विउविता दिवाए इत्थियाए सविन्भमं पलोइयं मुक्कदीहनीसासमवगूढो, तहावि % निर्मलतरं दृश्यते, राजा कुपितः, विज्ञप्तः-प्रभाऽत्र संक्रान्तेति, तच्छादित, नवर कुल्यं, तुष्टेनैवमेव तिष्ठरिवति भणितः, एवं सम्यक्त्वं विशुद्धं | कर्त्तव्यं । इदानीं समाधिरिति, तत्रोदाहरणगाथा । सुदर्शनपुरे शिशुनागः श्रेष्ठी, सुयशास्तस्य भार्या, श्राद्धौ, तयोः पुत्रः सुव्रतो नाम सुखेन गर्ने स्थितः सुखेन वृद्धः एवं यावत् यौवनस्थः संबुद्धः, भापृच्छय प्रवजितः पठितः, एकाकिविहारप्रतिमा प्रतिपाः, शक्रप्रशंसा, देवैः परीक्षितोऽनुकूलेन, धन्यः कुमारणमचारी एकेन, द्वितीयेन क एतस्मात् कुलसन्तानच्छेदकादधन्य इति ?, स भगवान् समः, एवं मातापितरौ स्वविषयप्रसक्तौ दर्शिती, पश्चात् मार्यमाणी, कर्ण कूजतः, तथाऽपि समः, पश्चात् सर्वा ऋतवो विकुर्विता दिव्यया स्त्रिया सविभ्रमं प्रलोकितं मुक्तदीर्घनिःश्वासमुपगूढः तथाऽपि.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy