SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ४ प्रतिक्रमणाध्य. योगसं० १३ समाधौ सुव्रतः १४आचारे ज्वलनद ॥७०७॥ संजमे समाहिततरो जाओ, णाणमुप्पण्णं, जाव सिद्धो १३ । समाहित्ति गयं, आयारेत्ति इयाणिं, आयारउवगच्छणयाए योगाः सङ्गृह्यन्ते, एत्थोदाहरणगाहापाडलिपुत्त हुयासण जलणसिहा चेव जलणडहणे य । सोहम्मपलियपणए आमलकप्पाइ णविही ॥१२९९॥ ___ व्याख्या कथानकादवसेया, तच्चेदं-पाडलिपुत्ते हुयासणो माहणो, तस्स भजा जलणसिहा, सावगाणि, तेसिं दो पुत्ताजलणो डहणो य, चत्तारिवि पवइयाणि, जलणो उजुसंपण्णो, डहणो मायाबहुलो, एहित्ति वच्चइ, वच्चाहि एइ, सो तस्स ठाणस्स अणालोइयपडिक्कतो कालगओ, दोवि सोधम्मे उववन्ना सक्कस्स अभितरपरिसाए, पंच पलिओवमाति ठिती, सामी समोसढो आमलकप्पाए अंबसालवणे चेइए, दोवि देवा आगया, नट्टविहिं दाएंति दोवि जणा, एगो उज्जुगं विउविस्सामित्ति उज्जुगं विउबइ, इमस्स विवरीयं, तं च दळूण गोयमसामिणा सामी पुच्छिओ, ताहे सामी तेसिं पुवभवं कहेइ-मायादोसोत्ति, हनौ AASASAROGALLERKA ॥७०७॥ संयमे समाहिततरो जातः, ज्ञानमुत्पन्नं यावत् सिद्धः । समाधिरिति गतं, आचार इतीदानी, आचारोपगततया योगाः, अन्नोदाहरणगाथा । पाट-| लिपुत्रे हुताशनो ब्राह्मणः, तस्य भार्या ज्वलनशिखा, श्रावको, तयोगौं पुत्रौ-ज्वलनो दहनश्च, चत्वारोऽपि प्रबजिताः, ज्वलन ऋजुतासंपन्नः, दहनो माया-16 बहुलः, आयाहीति व्रजति व्रजेत्यायाति, स तस्य स्थानस्यानालोचितप्रतिक्रान्तः कालगतः, द्वावपि सौधर्मे उत्पन्नौ शक्रस्याभ्यन्तरपर्षदि, पञ्च पल्मो|पमानि स्थितिः, स्वामी समवसृतः आमलकल्पायामानशालवने चैत्ये, द्वावपि देवावागतौ नृत्यविधि दर्शयतः द्वावपि जनौ, एक ऋजु चिकुर्वयिष्यामीति | ऋजुकं विकुर्वति, अस्य विपरीतं, तच हटा गौतमस्वामिना स्वामी पृष्टः, तदा स्वामी तयोः पूर्वभवं कथयति-मायादोष इति.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy