________________
A
एवं आयारोपगयत्तणेण जोगा संगहिया भवंति १४ । आयारोवगेत्ति गयं, इयाणि विणओवगयत्तणेण जोगा संगहिया भवंति, तत्थ उदाहरणगाहाउज्जेणी अंबरिसी मालुग तह निबए य पव्वज्जा । संकमणं च परगणे अविणय विणए य पडिवत्ती॥ १३००॥
व्याख्या कथानकादवसेया, तच्चेदं-उज्जेणीए अंबरिसी माहणो, मालुगा से भजा, सड्ढाणि, निंबगो पुत्तो, मालुगा कालगया, सो पुत्तेण समं पबइओ, सो दुविणीओ काइयभूमीए कंटए निक्खिवइ सज्झायं पठविन्ताणं छीयइ, असज्झायं करेइ, सवं च सामायारी वितहं करेइ, कालं उवहणइ, ताहे पवइया आयरियं भणंति-अथवा एसो अच्छउ अहवा अम्हेत्ति, निच्छूढो, पियावि से पिट्ठओ जाइ, अन्नस्स आयरियस्स मूलं गओ, तत्थवि निच्छूढो, एवं किर, | उजेणीए पंच पडिस्सगसयाणि सबाणि हिंडियाणि, निच्छूढो य सो खंतो सन्नाभूमीए रोवइ, सो भणइ-किं खंता! रोवसित्ति ?, तुम नाम कयं निवओत्ति एयं न अण्णहत्ति, एएहिमणभागेहिं आयारेहि तुझंतेण एण्हिं च अहंपि ठायं
CESS
RRIOR-*---
एवमाचारोपगततया योगाः संगृहीता भवन्ति । आचारोपग इति गतं, इदानीं विनयोपगतत्वेन योगाः संगृहीता भवन्ति, तत्रोदाहरणगाथा । | उज्जयिन्यामम्बर्षिाह्मणः, मालुका तस्य भार्या, श्राद्धौ, निम्बकः पुत्रः, मालुका कालगता, स पुत्रेण समं प्रवजितः, स दुर्विनीतः कायिकीभूमौ कण्टकान् | निक्षिपति स्वाध्यायं प्रस्थापयत्सु (साधुषु) क्षौति, अस्वाध्यायं करोति, सौ च सामाचारी वितां करोति, कालमुपहन्ति, तदा प्रबजिता आचार्य भणन्तिअथ चैष तिष्ठतु अथवा वयमिति, निष्काशितः, पिताऽपि तस्य पृष्ठे याति, अन्यस्थाचार्यस्य मूलं गतः, तत्रापि निष्काशितः, एवं किलोजयिन्यां पञ्च प्रतिश्रयशतानि सर्वाणि हिण्डिता, निष्काशितश्च स वृद्धः संज्ञाभूमी रोदिति, स भणति-किं वृद्ध ! रोदिषीति , तव नाम कृतं निम्बक इति एतन्नान्यथेति, एतैरभाग्यैराचारैस्त्वदीयैरधुनाऽहमपि स्थिति
-