________________
आवश्यक हारिभद्रीया
॥७०८॥
न लभामि, न य वट्टइ उप्पवइउं, तस्सवि अधिती जाया, भणइ-खंता ! एक्कसि कहिंचि ठाहिं मग्गाहि, भणइ-मग्गामि P४ प्रतिक्रजइ विणीओ होसि एक्कसि नवरं जइ, पबइयाणं मूलं गया, पवइयगा खुहिया, सो भणइ-न करेहित्ति, तहवि निच्छंति, हैमणाध्य. आयरिया भणंति-मा अजो! एवं होह, पाहुणगा भवे, अजकलं जाहिंति, ठिया, ताहे खुल्लओ तिणि २ उच्चारपास
योगसं० वणाणं बारस भूमीओ पडिलेहित्ता सवा सामायारी, विभासियवा अवितहा, साहू तुट्ठा, सो निंबओ अमयखुड्डगो जाओ,
| विनयोपगे तरतमजोगेण पंचवि पडिस्सगसयाणि ताणि मंमाणियाणि आराहियाणि, निग्गंतुं न दिति, एवं पच्छा सो विणओवगो
१५निम्बका
१६धृतिम्मजाओ, एवं कायब १५ । विणओवएत्ति गयं, इयाणि धिइमई यत्ति, धितीए जो मतिं करेइ तस्य योगाः सङ्ग्रहीता भवन्ति,
तौ मति तत्थोदाहरणगाहा
सुमत्यौ नयरी य पंड्डुमहुरा पंडववंसे मई य सुमई य । वारीवसभारुहणे उप्पाइय सुट्टियविभासा ॥१३०१॥ व्याख्या कथानकादवसेया, तच्चेदं–णयरी य पंडुमहुरा, तत्थ पंच पंडवा, तेहिं पचयंतेहिं पुत्तो रजे ठविओ,
१ न लभे, न च वर्त्तते उत्प्रव्रजितुं, तस्याप्यतिर्जाता, भणति-वृद्ध !, एकशः कुत्रापि स्थितिमन्वेषय, भणति-मार्गयामि यदि विनीतो भवस्येकशः, परं यदि, प्रबजितानां मूलं गतौ, प्रव्रजिताः क्षुब्धाः, स भणति-न करिष्यतीति, तथापि नेच्छन्ति, आचार्या भणन्ति-मैवं भवताः , प्राघूर्णको भवतां, अद्य कल्ये यास्यत इति, स्थिती, तदा क्षुल्लकः तिनः २ उच्चारप्रश्रवणयोद्वादश भूमीः प्रतिलिख्य सर्वाः समाचारीः (करोति), विभाषितव्याः अवितथाः, साधवस्तुष्टाः, स निम्बकोऽमृतक्षुल्लको जातः, तरतमयोगेन पञ्चापि प्रतिश्रयशतानि तानि ममीकृतानि आराद्धानि, निर्गन्तुं न ददति, एवं स पश्चात् स विनयो
॥७०८॥ पगो जातः, एवं कर्त्तव्यं । विनयोपग इति गतं, इदानी तिमतिरिति, तौ यो मतिं करोति तस्य-तत्रोदाहरणगाथा । नगरी च पाण्डमथुरा, तत्र पञ्च पाण्डवाः, तैः प्रव्रजद्भिः पुत्रो राज्ये स्थापितः.