________________
संजमेधारवसभोमाराया पंडसओ, गहिर
SACROSAROKHASRASACROS
ते अरिहनेमिस्स पायमूले पठिया, हत्थकप्पे भिक्खं हिंडिंता सुणेति-जहा सामी कालगओ, गहियं भत्तपाणं विगिचित्ता सेत्तंजे पथए भत्तपच्चक्खायं करेंति, णाणुप्पत्ती, सिद्धा याताण वंसे अण्णो राया पंडुसेणो नाम, तस्स दो धूयाओ-मई सुमई य ताओ उजंते चेइयवंदियाओ सुरठं वारिवसभेण [वारिवसभो नाम वहणं तेण ] समुद्देण एइ, उप्पाइयं उठ्ठियं, लोगो | खंदरुद्दे नमसइ, इमाहि धणियतरागं अप्पा संजमे जोइओ, एसो सो कालोत्ति, भिन्नं वर्ण, संजयत्तंपि सिणायगत्तंपि कालगयाओ सिद्धाओ, एगत्थ सरीराणि उच्छल्लियाणि, सुठ्ठिएण लवणाहिवइणा महिमा कया, देवुजोए ताहे तं पभासं तित्थं जायं, दोहिवि ताहे धीतीए मतिं करेंतीहि जोगा संगहिया, धिइमई यत्ति गयं १६, इयाणिं संवेगेत्ति, सम्यग वेगः |संवेगः तेण संवेगेण जोगा संगहिया भवंति, तत्रोदाहरणगाथाद्वयंचंपाए मित्तपमेधणमित्तेधणसिरी सुजाते य।पियंगू धम्मघोसे य अरक्खुरी चेव चंदघोसे य॥ १३०२॥ चंद्जसा रायगिहे वारत्तपुरे अभयसेण वारत्ते । सुसुमार धुंधुमारे अंगारवई य पज्जोए ॥ १३०३ ॥
तेऽरिष्ठनेमेः पादमूलं प्रस्थिताः, हस्तिकल्पे हिण्डमानाः शृण्वन्ति-यथा स्वामी कालगतः, गृहीतं भक्तपानं त्यक्त्वा शत्रुञ्जये पर्वते भक्तप्रत्याख्यानं कुर्वन्ति, ज्ञानोत्पत्तिः सिद्धाश्च । तेषां वंशे भन्यो राजा पाण्डुषेणो नाम, तस्य द्वे दुहितरौ-मतिः सुमतिश्च, ते उजयन्ते चैत्यवन्दिके सुराष्ट्रं वाहनेन समुद्दे. णायातः बत्पात उस्थितः, लोकः स्कन्दरद्री नमस्यति, भाभ्यां बाढतरमात्मा संयमे योजितः, एष स काल इति, भिन्नं प्रवहणं, संयतत्वमपि सातकमपि कालगते सिद्धे, एकत्र शरीरे उच्छकिते, सुस्थितेन लवणाधिपतिना महिमा कृतः, देवोद्योते तत्र प्रभासायचं तत् तीर्थं जातं, द्वाभ्यामपि तदा ती मति कुर्वतीभ्यां योगाः संगृहीताः । रतिमतिरिति गतं, इदानीं संवेग इति, तेन संवेगेन योगाः संगृहीता भवन्ति ।