________________
ह
आवश्यकहारिभद्रीया
॥७०९॥
| अस्या व्याख्या कथानकादवसेया तच्चेद-चंपाए मित्तप्पभो राया, धारिणी देवी, धणमित्तो सत्थवाहो, धणसिरी टा भजा, तीसे ओवाइयलद्धओ पुत्तो जाओ, लोगो भणइ-जो एत्थ धणसमिद्धे सत्थवाहकुले जाओ तस्स सुजायंति, निवित्ते ।
मणाभ्य०
योगसं० बारसाहे सुजाओत्ति से नामं कयं, सो य किर देवकुमारो जारिसो तस्स ललियमण्णे अणुसिक्खंति, ताणि य सावगाणि,
१७संवेगे तत्थेव णयरे धम्मघोसो अमच्चो, तस्स पियंगू भज्जा, सा सुणेइ-जहा एरिसो सुजाओत्ति, अण्णया दासीओ भणइ-जाहे वारत्रकर्षि सुजाओ इओ वोलेज्जा ताहे मम कहेजह जाव तं णं पेच्छेन्जामित्ति, अण्णया सो मित्तवंदपरिवारिओ तेणंतेण एति, कथा दासीए पियंगूए कहियं, सा निग्गया, अण्णाहि य सवत्तीहिं दिह्रो, ताए भण्णइ-धण्णा सा जीसे भागावडिओ, अण्णया ताओ परोप्परं भणंति-अहो लीला तस्स, पियंगू सुजायस्स वेसं करेइ, आभरणविभूसणेहिं विभूसिया रमइ, एवं वच्चइ सविलासं, एवं हत्थसोहा विभासा, एवं मित्तेहि समंपि भासइ, अमच्चो अइगओ.नीसढ़ अंतेउरंति पाए सणियं निक्खिवंतो
जह जाव तं णं
डो , ताए भण्णइ-
हिं विभूसिय
चम्पायां मित्रप्रभो राजा, धारिणी देवी धनमित्रः सार्थवाहः, धनश्री र्या, तस्या उपयाचितैलब्धः पुत्रो जातः, लोको भणति-योऽत्र धनसमृद्ध सार्थवाहकुले जातस्तस्य सुजातमिति, निर्वृत्ते द्वादशाहे सुजात इति तस्य नाम कृतं, स च किल देवकुमारो यारशः तस्य ललितमन्येऽनुशिक्षन्ते, ते श्रावका' | तत्रैव नगरे धर्मघोषोऽमात्यः, तस्य प्रियः भार्या, सा शृणोति यथेदशः सुजात इति, अन्यदा दासीर्भणति-पदा सुजातोऽनेन वर्मना व्यतिक्राम्येत् तदा मम कथयेत यावत्तं प्रेक्षयिष्ये इति, अन्यदा स मित्रवृन्दपरिवारितस्तेनाध्वना याति, दास्या प्रियङ्गवे कथितं, सा निर्गता, अन्याभिश्च सपत्नीभिर्दधः, तया भण्यते-धन्या सा यस्या भाग्ये आपतितः, अन्यदा ताः परस्परं भणन्ति-अहो लीला तस्य, प्रियङ्कः सुजातस्य वेषं करोति, आभरणविभूषणैर्विभूषिता रमते, एवं व्रजति सबिलासं, एवं हस्तशोभा विभाषा, एवं मित्रैः सममपि भाषते, अमात्योऽतिगतः, विनष्टमन्तःपुरमिति पादौ शनैः निक्षिपन्
॥७०९॥