________________
बारछिद्देणं पलोएइ, दिट्ठा विखुडुंती, सो चिंतेइ विनद्वं अंतेउरंति, भणइ-पच्छण्णं होउ, मा भिण्णे रहस्से सइरायाराउ होहिंति, मारेडं मग्गइ सुजायं, बीहेइ य, पिया य से रण्णो निरायं अच्छिओ, मा तओ विणासं होहित्ति, उवायं चिंतेइ, लद्धो उवाओत्ति, अण्णया कूडलेहेहिं पुरिसा कया, जो मित्तप्पहस्स विवक्खो, तेण लेहा विसज्जिया तेणंति, सुजाओ वत्तबो- मित्तप्पभरायाणं मारेहि, तुमं पगओ राउले, तओ अद्धरज्जियं करोमि, तेण ते लेहा रण्णो पुरओ वाइया, जहा तुमं मारेयबोत्ति, राया कुविओ, तेवि लेहारिया वज्झा आणत्ता, तेणं ते पच्छण्णा कया, मित्तप्पभो चिंतेइ - जइ लोगनायं कज्जिहि तो पउरे खोभो होहित्ति, ममं च तस्स रण्णो अयसो दिज्ज, तओ उवाएण मारेमि, तस्स मित्तप्पहस्स एगं पञ्चंतणयरं अरक्खुरी नाम, तत्थ तस्स मणूसो चंदज्झओ नाम, तस्स लेहं देह (ग्रं० १९०००) जहा सुजायं पेसेमि तं मांरेहित्ति, पेसिओ, सुजायं सद्दावेत्ता भणइ-वच्च अरक्खुरी, तत्थ रायकज्जाणि पेच्छाहि गओ तं णयरिं अरक्खुरिं नाम, दिट्ठो
१ द्वारच्छिद्रेण प्रलोकयति, दृष्टा क्रीडन्ती, स चिन्तयति-विनष्टमन्तःपुरमिति, भणति प्रच्छन्नं भवतु, मा भिन्ने रहस्ये स्वैराचारा भूवन्निति, मारयितुं मार्गयति सुजातं विभेति च पिता च तस्य राज्ञो नितरां स्थितः मा ततो विनाशो भूदिति, उपायं चिन्तयति, लब्ध उपाय इति, अन्यदा फूटलेखे: ( युक्ताः ) पुरुषाः कृताः, यो मित्रप्रभस्य विपक्षः तेन लेख विसृष्टास्तस्मै इति, सुजातो वक्तव्यः- मित्रप्रभराजं मारय, एवं प्रगतो राजकुले, तत अर्धराजिकं करोमि तेन ते लेखा राज्ञः पुरतो वाचिता यथा त्वं मारयितव्य इति, राजा कुपितः, ते लेखहारका वध्या आज्ञताः, तेन ते प्रच्छन्नाः कृताः, मित्रप्रभश्चिन्तयतियदि लोकज्ञातं क्रियते तदा पुरे क्षोभो भविष्यतीति, मां च तस्य राज्ञोऽयशो दास्यति, तत उपायेन मारयामि, तस्य मित्रप्रभस्यैकं प्रत्यन्तनगरमारक्षुरं नाम, तत्र तस्य मनुष्यश्चन्द्रध्वजो नाम, तस्मै लेखं ददाति यथा सुजातं प्रेषयामि तं मारयेरिति प्रेषितः, सुजातं प्रशब्दयित्वा भणति वजारक्षुरं, तत्र राज्यकार्याणि प्रेक्षस्त्र, गतः तां नगरीमारक्षुरी नाम, दृष्टः