________________
आवश्यकहारिभद्रीया
'अच्छउ वीसत्थो मारिजिहितित्ति दिणे २ एगठा अभिरमंति, तस्स रूवं सीलं समुदायारं दणं चिंतेइ-नवरं अंतेउरियाहिं समं विणछोत्ति तेण मारिजइ, किह वा एरिसं रूवं विणासेमित्ति उस्सारित्ता सर्व परिकहेइ, लेहं च दरिसेइ, तेण सुजाएण भण्णइ-जं जाणसि तं करेइ, तेण भणियं-तुमं न मारेमित्ति, नवरं पच्छण्णं अच्छाहि, तेण चंदजसा भगिणी दिण्णा, सा य तज्जाइणी तीए सह अच्छइ, परिभोगदोसेण तं वइ सुजायस्स ईसि संकेत, सावि तेण साविया कया, चिंतेइ-मम कएण एसो विणहोत्ति संवेगमावण्णा भत्तं पञ्चक्खाइ, तेणं चेव निजामिया, देवो जाओ, ओहिं पउंजइ, दणागओ, वंदित्ता भणइ-किं करेमि ?, सोवि संवेगमावण्णो चिंतेइ-जहा अम्मापियरो पेच्छिज्जामि तो पचयामि, तेण देवेण सिला विउविया नगरस्सुवरिं, नागरा राया य धूवपडिग्गहहत्था पायवडिया विण्णवेंति, देवो तासेइ-हा! दासत्ति सुजाओ समणोवासओ अमच्चेण अकजे दूसिओ, अज भे चूरेमि, तो नवरि मुयामि जइ तं आणेह पसादेह णं, कहिं ?, सो भणइ-एस
४प्रतिकमणाध्य योगसं० १७ संवेगे वारत्रकर्षि कथा
॥७१०॥
तिष्ठतु विश्वस्तो मार्यते इति दिने २ एकस्थी अभिरमेते, तस्य रूपं शीलं समुदाचारं दृष्टा चिन्तयति-नवरमन्तःपुरिकाभिः समं विनष्ट इति तेन || |मार्यते, कथं वेदशं रूपं विनाशयामीति ?, उत्सार्य सर्व परिकथयति, लेखं च दर्शयति, तेन सुजातेन भण्यते-यज्जानासि तत् कुरु, तेन भणितं-त्वां न मार. यामीति, नवरं प्रच्छन्नं तिष्ठ, तेन चन्द्रयशा भगिनी दत्ता, सा च तजातीया (स्वग्दोषदुष्टा)तया सह तिष्ठति, परिभोगदोषेण तत् वर्त्तते सुजातस्येषत् संक्रान्तं, साऽपि तेन श्राविकीकृता, चिन्तयति मम कृतेनैष विनष्ट इति संवेगमापना भक्तं प्रत्याख्याति, तेनैव निर्यामिता, देवो जातः, अवधिं प्रयुणक्ति, | दृष्ट्वा आगतः, वन्दित्वा भणति-किं करोमि !, सोऽपि संवेगमापनश्चिन्तयति-यथा मातापितरौ प्रेक्षेयं तदा प्रबजेयं, तेन देवेन शिला विकुर्विता नगरस्योपरि,
नागरा राजा च धूपप्रतिग्रहहस्ताः पादपतिता विज्ञपयन्ति, देवस्वासयति-हा दासा इति, सुजातः श्रमणोपासकोऽमात्येनाकार्ये दूषितः, भद्य भवतश्शूरयामि, | तर्हि परं मुञ्चामि यदि तमानयत प्रसादयतेनं, क, स भणति-एष.
॥७१०॥