________________
उजाणे, सणायरो राया निग्गओ खामिओ, अम्मापियरो रायाणं च आपुच्छित्ता पवइओ, अम्मापियरोवि अणुपपइयाणि, ताणि सिद्धाणि, सोऽवि धम्मघोसो निविसओ आणत्तो जेणं तस्स गुणा लोए पयरंति, यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः॥१॥ अथवा-विषमसमैर्विषमसमाः, विषमैर्विषमाः समैः|समाचाराः। करचरणकर्णनासिकदन्तोष्ठनिरीक्षणैः पुरुषाः॥२॥ पच्छा सो य नियमावण्णो सच्चं मए भोगलोभेण विणासिओत्ति निग्गओ, हिंडतो रायगिहे णयरे थेराणं अंतिए पबइओ, विहरंतो बहुस्सुओ वारत्तपुरं गओ, तत्थ अभ
यसेणो राया, वारत्तओ अमच्चो, भिक्खं हिंडतो वरत्तगस्स घरं गओ धम्मघोसो, तत्थ महुघयसंजुत्तं पायसथालं नीणीयं, 8| तओ बिंदू पडिओ, सो पारिसाडित्ति निच्छइ, वारत्तओ ओलोयणगओ पेच्छइ, किं मन्ने नेच्छइ ?, एवं चिंतेइ जाव8
( ताव ) तत्थ मच्छिया उलीणा, ताओ घरकोइलिया पेच्छइ, तंपि सरडो, सरडंपि मज्जारो, तंपि पञ्चंतियसुणओ, तंपि वत्थवगसुणओ, ते दोवि भंडणं लग्गा, सुणयसामी उवट्ठिया, भंडणं जायं, मारामारी, बाहिं निग्गया पाहुणगा बलं
१ उद्याने, सनागरो राजा निर्गतः क्षामितः, मातापितरौ राजानं चापृच्छय प्रव्रजितः, मातापितरावपि अनुप्रवजिती, ते सिद्धाः। सोऽपि धर्मघोषो निर्विषय आज्ञप्तो येन तस्य गुणा लोके प्रचरन्ति, पश्चात् स च निर्वेदमापन्नः सत्यं मया भोगलोभेन विनाशित इति निर्गतः, हिण्डमानो राजगृहे नगरे स्थविराणामन्तिके | प्रवजितः, बिहरन् बहुश्रुतो वारनकपुरं गतः, तत्राभयसेनो राजा, वारत्रकोऽमात्यः, भिक्षां हिण्डमानो वारत्रकस्य गृहं गतो धर्मघोषः, तत्र घृतमधुसंयुक्तं पायसस्थालमानीतं, ततो बिन्दुः पतितः, स परिशाटिरिति नेच्छति, वारत्रकोऽवलोकनगतः पश्यति, किं मन्ये नेच्छति, एवं यावञ्चिन्तयति तावत्तत्र मक्षिक आगताः ततो (ताः) गृहकोकिला तामपि सरटः सरटमपि मार्जारः तमपि प्रत्यन्तिकः श्वा तमपि वास्तव्यः श्वा, तौ द्वावपि भण्डयितुं कमी, श्वस्वामिनावु पस्थिती, युदं जातं, दण्डादण्यादि, बहिर्निर्गताः प्राघूर्णकाः बलं