________________
आवश्यकहारिभद्रीया
रायावि पसुत्तो, तेण उद्वित्ता रण्णो सीसे निवेसिया, तत्थेव अहिलग्गो निग्गओ, थाणइलगावि न वारिंति पवइओत्ति, रुहिरेण आयरिया पच्चालिया, उठिया, पेच्छंति रायाणगं वावाइयं, मा पवयणस्स उड्डाहो होहिइत्ति आलोइयपडिक्कतो अप्पणो सीसं छिंदेइ, कालगओ सो एवं । इओ य पहावियसालिगए नावियदुयक्खरओ उवज्झायस्स कहेइ-जहा ममऽजतेण णयरं वेढियं, पहाए दिह, सो सुमिणसत्थं जाणइ, ताहे घरं नेऊण मत्थओ धोओ धूया य से दिण्णा, दिप्पिउमारद्धो, सीयाए णयरं हिंडाविजइ, सोवि राया अंतेउरसेजावलीहिं दिवो सहसा, कुवियं, नायओ, अउत्तोत्ति अण्णेण दारेणं नीणिओ सक्कारिओ, आसो अहियासिओ, अभितरा हिंडाविओ मज्झे हिंडाविओ बाहिं निग्गओ रायकुलाओ तस्स पहावियदासस्स पडिं अडेइ पेच्छइ य णं तेयसा जलंतं, रायाभिसेएण अहिसित्तो राया जाओ, ते य डंडभडभोइया दासोत्ति तहा विणयं न करेंति, सो चिंतेइ जइ विणयं ण करेंति कस्स अहं रायत्ति
४ प्रतिक्रमणाध्य० योगसं० ५ शिक्षायां वज्रस्वाम्यु. उदायिवृत्तं नन्दराज्य
॥६९०॥
|
राजाऽपि प्रसुप्तः, तेनोत्थाय राज्ञः शीर्षे निवेशिता, तत्रैव लग्नमुष्टिः (?) निर्गतः, प्रातीहारिका अपि न वारयन्ति प्रबजित इति, रुधिरेणाचार्याः प्रत्याड़िताः, उत्थिताः, प्रेक्षन्ते राजानं व्यापादितं, मा प्रवचनस्योड्डाहो भूदित्यालोचितप्रतिक्रान्ता आत्मनः शीर्ष छिन्दन्ति, कालगतास्त एवं । इतश्च नापितशालायां नापितदास उपाध्यायाय कथयति-यथा ममाद्यान्त्रेण नगरं वेष्टितं, प्रभाते दृष्टं, स स्वमशास्त्रं जानाति, तदा गृहं नीत्वा मस्तकं धौतं दुहिता |च ती दत्ता, दीपितुमारब्धः, शिबिकया नगरं हिण्ठ्यते, सोऽपि राजा अन्तःपुरिकाशय्यापालिकाभिदृष्टः सहसा, कूजितं, ज्ञातः, अपुत्र इत्यन्येन द्वारेण नीतः सत्कारितः, अश्वोऽधिवासितः, अभ्यन्तरे हिण्डितो मध्ये हिण्डितः बहिर्निर्गतो राजकुलात् तं नापितदारक पृष्ठौ लगयति प्रेक्षते च तं तेजसा ज्वलन्तं, राज्याभिषेकेणाभिषिक्तो राजा जातः, ते च दण्डिकसुभटभोजिका दास इति तथा विनयं न कुर्वन्ति, स चिन्तयति-यदि विनयं न कुर्वन्ति कस्याहं राजेति
॥६९०॥