________________
जिजामो,
इ, सो य
बाण पडिस्सुर्य
पाडलिपुत्तस्स उप्पत्ती । सो उदाई तत्थ ठिओ रज भुंजइ, सो य राया ते डंडे अभिक्खणं ओलग्गावेइ, ते चिंतेंतिकहमहो एयाए धाडीए मुच्चिजामो?, इओ य एगस्स रायाणस्स कम्हिवि अवराहे रज हियं, सो राया नहो, तस्स पुत्तो भमंतो उज्जेणिमागओ, एगं रायायं ओलग्गइ, सो य बहुसो २ परिभवइ उदाइस्स, ताहे सो रायपुत्तो पायवडिओ |विण्णवेइ-अहं तस्स पीई पिबामि नवरं मम बितिजिओ होजासि, तेण पडिस्सुयं, गओ पाडलिपुत्तं, बाहिरिगमज्झमिगपरिसासु ओलग्गिऊण छिद्दमलभमाणो साहूणो अतिंति, ते अतीतमाणे पेच्छइ, ताहे एगस्स आयरियस्स मूले पबइओ, सबा परिसा आराहिया तस्स पजाया, सो राया अहमिचउद्दसीसु पोसहं करेइ, तत्थायरिया अतिंति धम्मकहानिमित्तं, अण्णया वेयालियं, आयरिया भणंति-गेण्हह उवगरणं राउलमतीमो, ताहे सो झडित्ति उहिओ, गहियं उवगरणं, पुवसंगोविया कंकलोहकत्तिया सावि गहिया, पच्छण्णं कया, अतिगया राउलं, चिरं धम्मो कहिओ, आयरिया पसुत्ता,
पाटलिपुत्रस्योत्पत्तिः । स उदायी तत्र स्थितो राज्यं भुनक्ति, स च राजा तान् (लोकान् ) दण्डान् अभीक्ष्णं अवलगयति, ते चिन्तयन्ति-कथमहो | एतस्या धाट्या मुच्येमहि, इतश्चैकस्य राज्ञः कस्मिंश्चिदपि अपराधे राज्यं हृतं, स राजा नष्टः, तस्य पुत्रो भ्राम्यन् उज्जयिनीमागतः, एकंराजानमवलगयति, स च बहुशः २ परिभूयते उदायिना, तदा स राजपुत्रः पादपतितो विज्ञपयति-अहं तस्य जीवितं पिबामि परं मम द्वितीयो भव, तेन प्रतिध्रुतं, गतः पाटलिपुत्रं, बाह्यमध्यमृगपत्सु अवलग्य छिद्रमलभमानः साधव आयान्ति तान् भायातः प्रेक्षते, तदैकस्याचार्यस्य मूले प्रव्रजितः, सर्वा पर्षत् आराद्धा तस्य प्रजाता, स राजाऽष्टमीचतुर्दश्योः पोषधं करोति, तत्राचार्या आयान्ति धर्मकथानिमित्तं, अन्यदा वैकालिकं, आचार्या भणन्ति-गृहाणोपकरणं राजकुलमतिगच्छामः, तदा स झटिति उस्थितः, गृहीतमुपकरणं पूर्वसंगोपिता कङ्कलोहकतरिका सापि गृहीता, प्रच्छन्ना कृता, भतिगती राजकुलं, चिरं धर्मः कथितः, | आचार्याः प्रसुप्ता,