SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥६८९॥ अइसएण, खामेइ, अद्धिति पगओ, ताहे सो केवली भणइ-तुभवि चरमसरीरा सिज्झिहिह गंगं उत्तरंता, तो ताहे चेव द्र ४ प्रतिक्रपउत्तिण्णो, णावावि जेण २ पासेणऽवलग्गइ तं तं निबुड्डइ मज्झे उहिया सवावि निबुड्डा, तेहिं पाणीए छूढो, नाणं उप्प मणाध्यक योगसं० णं, देवेहि महिमा कया, पयागं तत्थ तित्थं पवत्तं, से सीसकरोडी मच्छकच्छभेहिं खजंती एगत्थ उच्छलिया पुलिणे, सा इओ तओ छुब्भमाणा एगत्थ लग्गा, तत्थ पाडलिबीयं कहवि पविह, दाहिणाओ हणुगाओ करोडि भिंदतो पायगो ५ शिक्षायां वज्रस्वाम्यु. उडिओ, विसालो पायवो जाओ, तत्थ तं चासं पासंति, चिंतेति-एत्थ णयरे रायस्स सयमेव रयणाणि एहिंति तं णयरं त पाटलीनिवसिंति, तत्थ सुत्ताणि पसारिजंति, नेमित्तिओ भणइ-ताव जाहि जाव सिवा वासेंति तओ नियत्तेज्जासित्ति, ताहे पुत्रोत्प० पुवाओ अंताओ अवरामुहो गओ तत्थ सिवा उडिया नियत्तो, उत्तराहुत्तो तत्थवि, पुणोवि पुवाहुत्तो गओ तत्थवि, दक्खि- णहुत्तो तत्थवि सिवाए वासियं, तं किर वीयणगसंठियं नयरं, णयरणाभिए य उदाइणा चेइहरं कारावियं, एसा| अतिशयेन, क्षमयति, अकृति प्रगतः, तदा स केवली भणति-यूयमपि चरमशरीराः सेत्स्यथ गङ्गामुत्तरन्तः, ततस्तदैव प्रोत्तीर्णः, नौरपि यस्मिन् २ कापाऽवलगति तेन २ अडति मध्ये उपस्थापिताः सर्वापि अडिता, तैः पानीये क्षिप्तः, ज्ञानमुत्पन, देवैर्महिमा कृतः, प्रयागं तत्र तीथं जातं, तस्य शीर्षकरोटिका || | मत्स्यकच्छपैः खाद्यमानैकत्रोच्छलिता पुलिने, सेतस्ततः क्षिप्यमाणैकन लग्ना, तन्त्र पाटलाबीजं कथमपि प्रविष्टं, दक्षिणादनोः करोटिं भिन्दन् पादप उत्थितः, पादपो विशालो जातः, तत्र तं चापं पश्यन्ति, चिन्तयन्ति-अन्न नगरे राज्ञः स्वयमेव रत्नान्येष्यन्ति तत्र नगरं निवेशितमिति , तन्त्र सूत्राणि प्रसार्यन्ते, नैमित्तिको भणति-तावद्यात यावग्छिवा वासयति ततो निवर्तयध्वमिति, तदा पूर्वमादन्तादपराभिमुखो गतस्तत्र शिवा रसिता निवृत्तः, उत्तराभिमुखस्तत्रापि, पुनरपि पुर्वाभिमुखो गतस्तत्रापि, दक्षिणामुखस्तत्रापि शिवया वासितं, तत्किल व्यजनकसंस्थितं नगरं, नगरनाभौ चोदायिना चैत्यगृहं कारितं, एषा ॥६८९॥ COM
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy