________________
एवं गओ, कालेणं देवो देवलोयं दरिसेइ, तत्थवि तहेव पासंडिगो पुच्छिया जाहे न याणंति ताहे अण्णियपुत्ता पुच्छि या, तेहिं कहिया देवलोगा, सा भणइ-किह नरगा न गंमंति ?, तेण साहुधम्मो कहिओ, रायाणं च आपुच्छइ, तेण भणियं-मुएमि जइ इहं चेव मम गिहे भिक्खं गिण्हइत्ति, तीए पडिस्सुयं, पवइया, तत्थ य ते आयरिया जंघावलपरिहीणा ओमे पथइयगे विसज्जेत्ता तत्थेव विहरंति, ताहे सा भिक्खं अंतेउराओ आणेइ, एवं कालो वच्चइ, अण्णया तीसे भगवईए सोभणेणऽज्झवसाणेण केवलणाणमुप्पणं, केवली किर पुबपउत्तं विणयं न लंघेइ, अण्णया जं आयरियाण हियइच्छियं तं आणेइ, सिंभकाले य जेण सिंभो ण उप्पज्जइ, एवं सेसेहिवि, ताहे ते भति-जं मए चिंतियं तं चैव आणीयं, भणइ-जाणामि, किह?, अइसएण, केण?, केवलेण, केवली आसाइओत्ति खामिओ, अण्णे भणंति-वासे पडते आणियं, ताहे भांति - किह अज्जे ! वासे पडते आणेसि ?, सा भणइ-जेण २ अंतेण अच्चित्तो तेण २ अन्तेण आगया, कह जाणासि ?,
१ एवं गतः कालेन देवो देवलोकं दर्शयति, तत्रापि तथैव पाषण्डिनः पृष्टा यदा न जानन्ति तदाऽऽचार्याः पृष्टाः, तैः कथिता देवलोकाः, सा भणति-कथं नरका न गम्यन्ते ?, तेन साधुधर्मः कथितः, राजानं चापृच्छते, तेन भणितं मुञ्चामि यदीहैव मम गृहे भिक्षां गृह्णासि, तया प्रतिश्रुतं, प्रव्रजिता, तत्र च ते आचार्यांः परिहीणजङ्घाबला अवमे प्रब्रजितान् विसृज्य तत्रैव विहरन्ति तदा सा भिक्षामन्तः पुरादानयति, एवं कालो व्रजति, अन्यदा तस्या भगवत्याः शोभनेनाध्यवसानेन केवलज्ञानमुत्पन्नं, केवली किल पूर्वप्रवृत्तं विनयं न लङ्घयति, अन्यदा यदाचार्याणां हृदीप्सितं तदानयति, श्लेष्मकाले च येन श्लेष्मा नोत्पद्यते, एवं शेषैरपि तदा ते भणन्ति यन्मया चिन्तितं तदेवानीतं, भणति जानामि, कथं ?, अतिशयेन, केन ?, केवलेन, क्षमितः केवढ्याशातित इति, अन्ये भणन्ति वर्षांयां पतन्त्यां आनीतं, तदा भणन्ति कथमायें ! वर्षायां पतन्त्यामानयसि ?, सा भणति येन येन मार्गेणाचित्तस्तेन २ मार्गेणागता, कथं जानीषे ?,