________________
आवश्यक
हारिभ
द्रीया
॥ ६८८ ॥
नं पइट्ठिहित्ति, ताहे सो अण्णियपुत्तो उम्मुकबालभावो भोगे अवहाय पवइओ, थेरत्तणे विहरमाणो गंगायडे पुप्फभदं ६ ४ प्रतिक्रमनामं णयरं गओ ससीसपरिवारो, पुप्फकेऊ राया पुप्फवती देवी, तीसे जमलगाणि दारगो दारिगा य जाया- मणाध्य० णि पुप्फचूलो पुष्कचूला य अण्णमण्णमणुरताणि, तेण रायाए चिंतियं-जइ विओइजंति तो मरंति, ता एयाणि योग०५शि क्षायां वज्र चैव मिहुणगं करेमि, मेलित्ता नागरा पुच्छिया- एत्थं जं रयणमुप्पज्जइ तस्स को ववसाइ राया णयरे वा अंतेउरे वा ?, एवं स्वाम्यु० पत्तियावेइ, मायाए वारंतीए संजोगो घडाविओ, अभिरमंति, सा देवी साविया तेण निघेएण पवइया, देवो जाओ, ओहिणा पेच्छइ धूर्य, तओ से अज्झहिओ नेहो, मा नरगं गच्छिहित्ति सुमिणए नरए दंसेइ, सा भीया रायाणं अवयासेइ, एवं रत्तिं २, ताहे पासंडिणो सद्दाविया, कहेह केरिसा नरया ?, ते कहिंति, ते अण्णारिसगा, पच्छा अण्णियपुत्ता पुच्छिया, ते कहेउमारद्धा - 'निचंधयारतमसा०, सा भणइ - किं तुब्भेहिवि सुमिणओ दिट्ठो ?, आयरिया भणंति - तित्थयरोवएसोत्ति,
पाटलावृत्तं
१ न प्रस्थास्यतीति तदा सोऽर्णिका पुत्र उन्मुक्तबालभावो भोगानपहाय प्रब्रजितः, स्थविरत्वे विचरन् गङ्गातटे पुष्पभद्रं नाम नगरं गतः सशिष्य परीवारः, पुष्पकेतू राजा पुष्पवती देवी, तस्या युग्मं दारको दारिका च जाते- पुष्पचूलः पुष्पचूला चान्योऽन्यमनुरक्ते, तेन राज्ञा चिन्तितं यदि वियोज्यते तर्हि म्रियेते, तदेताचेव मिथुनं करोमि, मेलयित्वा नागराः पृष्टाः-अत्र यद्वत्तमुत्पद्यते तस्य को व्यवस्यति राजा नगरं वा अन्तःपुरं वा?, एवं प्रत्याययति, मातरि वास्यत्यां संयोगो घटितः, अभिरमेते, सा देवी श्राविका तेन निर्वेदेन प्रब्रजिता, देवो जातः, अवधिना प्रेक्षते दुहितरं ततस्तस्याभ्यधिकः स्नेहः, मा नरकं गादिति स्वप्ने नरकान् दर्शयति सा भीता राजानं कथयति, एवं रात्रौ रात्रौ तदा पाषण्डिकाः शब्दिताः, कथयत कीदृशा नरकाः ?, ते कथयन्ति तेऽन्यादृशः, पश्चादर्णिकापुत्राः पृष्टाः, ते कथयितुमारब्धाः - नित्यान्धकारतमिस्राः, सा भणति - किं युष्माभिरपि स्वप्नो दृष्टः, आचार्या भणन्ति तीर्थकरोपदेश इति,
॥ ६८८॥