________________
A
CCORECASTAR
दो महुराओ-दक्खिणा उत्तरा य, उत्तरमहुराओ वाणिगदारगो दक्षिणमहुरं दिसाजत्ताएगओ, तस्स तत्थ एगेण वाणिय| गेण सह मित्तया, तस्स भगिणी अण्णिया, तेण भत्तं कयं, सा य जेमंतस्स बीयणगं धरेइ, सो तं पाएसु आरंभ |णिवण्णेति अज्झोववन्नो, मग्गाविया, ताणि भणंति-जइ इहं चेव अच्छसि जाव एकंपिता दारगरूवं जायं तो देमो, पडि|वण्णं, दिण्णा, एवं कालो वच्चइ, अण्णया तस्स दारगस्स अंमापितीहिं लेहो विसजिओ-अम्हे अंधलीभूयाणि जइ है जीवंताणि पेच्छसि तो एहि, सो लेहो उवणीओ, सो तं वाएइ अंसूणि मुयमाणो, तीए दिहो, पुच्छइ, न किंचि साहइ,
तीए लेहो गहिओ, वाइत्ता भणइ-मा अधिति करेहि, आपुच्छामि, ताए कहियं सर्व अम्हापिऊणं, कहिए विसज्जि४ याणि, निग्गयाणि दक्षिणमहुराओ, सा य अण्णिया गुविणी, सा अंतरा पंथे वियाया, सो चिंतेइ-अम्मापियरो नाम कहिंतित्ति न कयं, ताहे रमावेतो परियणो भणेइ-अण्णियाए पुत्तोत्ति, कालेण पत्ताणि, तेहिवि से तं चेव नामं कयं अण्णं
द्वे मथुरे-दक्षिणा उत्तरा च, उत्तरमथुराया वणिग्दारको दक्षिणमथुरां दिग्यात्रायै गतः, तत्र तस्य एकेन वणिजा सह मैत्री, तस्य भगिनी अर्णिका, तेन भक्तं कृतं, सा च जेमतो व्यजनकं धारयति, स तां पादादारम्य पश्यति अध्युपपन्नः, मार्गिता, ते भणन्ति-यदीहैव स्थास्यसि यावदेकमपि तावत् दारकरूपं जातं ( भवेत्) तदा दमः, प्रतिपन्नं, दत्ता, एवं कालो ब्रजति, अन्यदा तस्स दारकस्य मातापितृभ्यां लेखो विसृष्टः वयमन्धीभूती यदि जीवन्तौ प्रेक्षितुमिच्छसि तदाऽऽयाः, स लेख उपनीतः, स तं वाचयति मुशमणि, तया दृष्टः, पृच्छति, न किचिदपि कथयति, तया लेखो गृहीतो, वाचयित्वा भणति-I४ माऽधृति कार्षीः, भापृच्छे, तया कथितं सर्वं मातापितृभ्यां, कथिते विसृष्टी, निर्गतौ दक्षिणमथुरातः, सा चार्णिका गुर्वी, साऽन्तरा पथः प्रजनितवती, सद्र चिन्तयति-मातरपितरं नाम करिष्यतीति न कृतं, तदा रमयन् परिजनो भणति-आर्णिकायाः पुत्र इति, कालेन प्राप्ती, ताभ्यामपि तस्य तदेव नाम कृतमन्यत्