SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ आवश्यक संगमाओ (पं० १७५०० ) एंति नवत्ति जहा निरयावलियाए ताहे पवइयाओ, ताहे कोणिओ चंपं आगओ, तत्थ प्रतिकहारिभ- निसामी समोसढो, ताहे कोणिओ चिंतेइ-बहुया मम हत्थी चक्कवट्टीओ एवं आसरहाओ जामिपुच्छामि सामी अहं चक्कवट्टी मणाध्य. द्रीया होमि नहोमित्ति निग्गओ सव्वबलसमुदएण, वंदित्ता भणइ-केवइया चक्कवट्टी एस्सा ?, सामी भणइ-सबे अतीता, पुणो| भणइ-कहिं उववजिस्सामि?, छट्ठीए पुढवीए, तमसदहतो सवाणि एगिदियाणि लोहमयाणि रयणाणि करेइ, ताहे सब- क्षायां वज्र॥६८७॥ बलेणं तिमिसगुहं गओ अहमेणं भत्तेणं, भणइ कयमालगो-अतीता बारस चक्कवट्टिणो जाहित्ति, नेच्छइ, हथिविलग्गोस्वाम्यु०को मणी हत्थिमथए काऊण दंडेण दुवारं आहणइ, ताहे कयमालगेण आहओ मओ छहिँ गओ, ताहे रायाणो उदाई |णिकमृतिः ठावंति, उदाइस्स चिंता जाया एत्थ णयरे मम पिया आसि, अद्धितीए अण्णं णयरं कारावेइ, मग्गह वत्थुति पेसिया, | तेवि एगाए पाडलाए उवरिं अवदारिएण तुंडेण चासं पासंति, कीडगा से अप्पणा चेव मुहं अतिंति, किह सा पाडलित्ति, संग्रामात् आगमिष्यन्ति नवेति !, यथा निरयावलिकायो तदा प्रबजिताः, तदा कोणिकश्चम्पामागतः, तत्र स्वामी समवसृतः, तदा कोणिकश्चिन्त-18 | यति-बहवो मम हस्तिनश्चक्रवर्तिनः (यथा) एवमश्वरथाः यामि पृच्छामि स्वामिनं अहं चक्रवर्ती भवामि न भवामीति ? निर्गतः सर्वबलसमुदयेन, वन्दित्वा | ॥६८७॥ भणति-कियन्तश्चक्रवर्तिन एष्याः ?, स्वामी भणति-सर्वेऽतीताः, पुनर्भणति-कोत्पत्स्ये १, षष्टयां पृथ्व्यां, तदश्रद्दधानः सर्वांण्येकेन्द्रियाणि रत्नानि लोहमयानि करोति, तदा सर्वबलेन तमिश्रगुहां गतः अष्टमभक्तेन, भणति कृतमालक:-अतीता द्वादश चक्रवर्तिनो याहीति, नेच्छति, हस्तिविलनो मणि हस्तिमस्तके कृत्वा दण्डेन द्वारमाहन्ति, तदा कृतमालकेनाहतो मृतः षष्टीं गतः, तदा राजान उदायिनं स्थापयन्ति, उदायिनश्चिन्ता जाता-अत्र नगरे मम पिताऽऽसीत्, अधृ. त्याऽन्यनगरं कारयति, मार्गयत वास्तु इति प्रेषिताः, तेऽप्येकस्याः पाटलायाः उपर्यवदारितेन तुण्डेन चार्ष पश्यन्ति, कीटिकास्तस्यात्मनैव मुखमायान्ति, कथं सा पाटलेति', AAMANASAX.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy