________________
|सा मउलं पणामेइ एयस्स तुझे अरहसित्ति, कहं ?, ताहे भणइ-एरिसिओ कण्णाओ ममं तावपेच्छह, तीए सह संवसइ ल हियहियओ कओ, एवं वच्चइ कालो, सा पुच्छइ-काए वेलाए देवयाओ ओसरंति ?, तेण सिहं-जाहे मेहुणं सेवामि, तीए शुरणो सिट्ठ मा ममं मारेहित्ति, पुरिसेहिं अंगस्स उवरिं जोगा दरिसिया, एवं रक्खामो, ते य पजोएण भणिया-सह
एयाए मारेह मा य दुरारद्धं करेहिह, ताहे मणुस्सा पच्छण्णं गया, तेहिं संसठ्ठो मारिओ सह तीए, ताहे नंदीसरो ताहिं विजाहिं अहिडिओ आगासे सिलं विउवित्ता भणइ-हा दास ! मओसित्ति, ताहे सनगरो राया उल्लपडसाडगो खमाहि एगावराहंति, सो भणइ-एयस्स जइ तवत्थं अच्चेह तो मुयामि, एयं च णयरे २ एवं अवाउडियं ठावेहत्ति तो मुयामि, तो पडिवण्णो, ताहे आययणाणि कारावियाणि, एसा महेसरस्स उप्पत्ती । ताहे नगरि सुण्णियं कोणिओ अइगओ गद्दभनंगलेण गाहाविया, एत्थंतरे सेणियभज्जाओ कालियादिमादियाओ पुच्छंति भगवं तित्थयर-अम्हं पुत्ता
१ सा मुकुलमर्पयत्येतस्य स्वमहंसीति, कथं ?, तदा भणति-ईदृश्यः कन्या मां तावत् प्रेक्षस्व, तया सह संवसति हृतहृदयः कृतः, एवं ब्रजति | कालः, सा पृच्छति-कस्यां बेलायां देवता अपसरन्ति, तेनोक्तं-यदा मैथुन सेवे, तया राज्ञे कथितं मा मां मारयतेति, पुरुषैरङ्गस्योपरि योगा दर्शिताः, एवं रक्षयामः, ते च प्रद्योतेन भणिता-सहैतया मारयत मा दुरारब्धं कार्ट, तदा मनुष्याः प्रच्छन्नं गताः, तैः संश्लिष्टो मारितः सह तया, तदानन्दीश्वरस्ताभिर्विद्याभिरधिष्ठित आकाशे शिलां विकुळ भणति-हा दास!मृतोऽसीति, तदा सनागरो राजाऽऽशाटिकापटः क्षमस्वैकमपराधमिति, स भणति यदि एनमेतदवस्थं अर्चयत, तदा मुञ्चामि, एनं च नगरे २ एवमप्रावृतं स्थापयतेति तदा मुञ्चामि, तदा प्रतिपन्नः, तदाऽऽयतनानि कारितानि, एषा महेश्वरस्योत्पत्तिः । तदा नगरी शून्यां कोणिकोऽतिगतः गर्दभलाङ्गलेन कृष्टा, अत्रान्तरे श्रेणिकभार्याः कालिकादिकाः पृच्छन्ति भगवन्तं तीर्थकरं-अस्माकं पुत्राः