SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ -% E आवश्यक दादिहो, पलाओ, मग्गओ लग्गइ, एवं हेठ्ठा उवरिं च नासइ, कालसंदीवेण तिन्नि पुराणि विउविता, सामिपायमले प्रतिक्रमहारिभ- अच्छइ, ताणि देवयाणि पहओ, ताहे ताणि भणंति-अम्हे विज्जाओ, सो भट्टारगपायमूलं गओत्ति तत्थ गओ, एकमेकातामणाध्यः द्रीया खामिओ, अण्णे भणंति-लवणे महापायाले मारिओ, पच्छा सो विजाचक्कवट्टी तिसंझं सबतित्थगरे वंदित्ता णटुं च योग०५शि क्षायां वनदाइत्ता पच्छा अभिरमइ, तेण इंदेण नामं कयं महेसरोत्ति, सोवि किर धेजाइयाण पओसमावण्णो धिज्जाइयकन्नगाण ॥६८६॥ स्वाम्यु.महे सयं २ विणासेइ, अन्नेसु अंतेउरेसु अभिरमइ, तस्स य भणंति दो सीसा-नंदीसरो नंदी य, एवं पुष्फएण विमाणेण अभि |श्वरोत्पदः रमइ, एवं कालो वच्चइ, अन्नया उजेणीए पज्जोयस्स अंतेउरे सिवं मोत्तूणं सेसाओ विद्धंसेइ, पज्जोओ चिंतेइ-को उवाओ होजा जेण एसो विणासेज्जा ?, तत्थेगा उमा नाम गणिया रूवस्सिणी, सा किर धूवग्गहणं गेण्हइ जाहे तेणंतेण एइ, एवं वच्चइ काले उइण्णो, ताए दोणि पुप्फाणि वियसियं मउलियं च, मउलियं पणामियं, महेसरेण वियसियस्स हत्थो पसारिओ, ARAR दृष्टः, पलायितः, पृष्ठतो लगति, एवमधस्तादुपरि च नश्यति, कालसंदीपेन त्रीणि पुराणि विकुर्वितानि, स्वामिपुरस्तिष्ठति, ता देवताः प्रहतः, तदाता ४ाभणन्ति-वर्य विद्याः, स भट्टारकपादमूलं गत इति गतः, तत्र एकैकेन क्षमितः, अन्ये भणन्ति-लवणे महापाताले मारितः, पश्चात् स विद्याचक्रवर्ती त्रिसन्ध्यं सर्व|x तीर्थकरान वन्दित्वा नृत्यं च दर्शयित्वा पश्चादभिरमते, तेनेन्द्रेण नाम कृतं महेश्वर इति, सोऽपि किल धिग्जातीयानां प्रद्वेषमापनो धिग्जातीयकन्यकानां शतं २ विनाशयति, अन्येष्वन्तःपुरेषु अभिरमते, तस्य च भण्येते ही शिष्यो-नन्दीश्वरो नन्दीच, एवं पुष्प केण विमानेन अभिरमते, एवं कालो ब्रजति, अन्यदोजयिन्यो । प्रद्योतस्यान्तःपुरे शिवां मुक्त्वा शेषा विध्वंसयति, प्रद्योतश्चिन्तयति-क उपायो भवेत् येन एष विनाश्येत . तत्रैकोमानानी गणिका रूपिणी, सा किल धूप | ग्रहणं गृह्णाति यदा तेन मार्गेणैति, एवं व्रजति काले अवतीर्णः, तया द्वे पुष्पे विकसितं मुकुलितं च, मुकुलितमर्पयति, महेश्वरेण विकसिताय हस्तः प्रसारितः, RICACASSAGAR ॥६८६॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy