________________
कामविकारो जाओ, सड्डयकुले वडाविओ, समोसरणं गओ साहुणीहिं सह, तत्थ य कालसंदीवो वंदित्ता सामि पुच्छइकओ मे भयं ?, सामिणा भणियं-एयाओ सच्चतीओ, ताहे तस्स मूलं गओ, अवण्णाए भणइ-अरे तुमं ममं मारेहिसित्ति पाएसु बला पाडिओ, संवडिओ, परिवायगेण तेण संजतीण हिओ, विजाओ सिक्खाविओ, महारोहिणि च साहेइ, इमं सत्तमं भवं, पंचसु मारिओ, छठे छम्मासावसेसाउएण नेच्छिया, अह साहेत्तुमारद्धो अणाहमडए चितियं काऊण उजालेत्ता अल्लचंमं वियडित्ता वामेण अंगुठ्ठएण ताव चंकमइ जाव कहाणि जलंति, एत्थंतरे कालसंदीवो आगओ कठ्ठाणि छुब्भइ, सत्तरत्ते गए देवया सयं उवडिया-मा विग्धं करेहि, अहं एयस्स सिज्झिउकामा, सिद्धा भणइ-एगं अंग परिचय जेण पविसामि सरीरं, तेण निलाडेण पडिच्छिया, तेण अइयया, तत्थ बिलं जायं, देवयाए से तुहाए तइयं अच्छि कयं, तेण पेढालो मारिओ, कीस णेणं मम माया रायधूयत्ति विद्धंसिया, तेण से रुद्दो नाम जायं, पच्छा कालसंदीवं आभोएइ,
कामविकारो जातः, श्राद्धकुले वर्धितः, समवसरणं गतः साध्वीभिस्सह, तत्र च कालसंदीपको वन्दित्वा स्वामिनं पृच्छति-कुतो मै भयं ?, स्वामिना भणितं-एतस्मात् सत्यकेः, तदा तस्य पार्श्व गतः, अवज्ञया भणति-अरे त्वं मां मारयिष्यसीति पादयोर्बलात् पातितः, संवृद्धः, परिव्राजकेन तेन संयतीनां पार्थात् हृतः, विद्याः शिक्षिताः, महारोहिणीं च साधयति, अयं सप्तमो भवः, पञ्चसु मारितः, षष्ठे षण्मासावशेषायुष्कतया नेष्टा, अथ साधयितुमारब्धः अनाथमृतकेन चितिका कृत्वा प्रज्वाल्य आईचर्म प्रावृत्य वामेनाङ्गुष्ठेन तावत् चङ्काम्यति यावत् काष्ठानि ज्वलन्ति, अनान्तरे कालसंदीपक आगतः काष्ठानि क्षिपति, सप्तराने गते देवता स्वयमुपस्थिता-मा विनं कार्षीः, अहमेतस्य सेधितुकामा, सिद्धा भणति-एकमङ्गं परित्यज येन प्रविशामि शरीरं, तेन ललाटेन प्रतीष्टा, तेनातिगता, तत्र बिलं जातं, देवतया ती तुष्टया तृतीयमक्षि कृतं, तेन पेढालो मारितः, कथं मम माता राजदुहितेति विध्वस्ता, तेन तस्स रुद्रो नाम जातं, पश्चात् कालसंदीपमाभोगयति,