SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥६८५॥ आणणया ॥२॥पडिचरणोभासणया कोणियगणियत्ति गमणनिग्गमणं । वेसालि जहा घेप्पइ उदिक्ख जओ गवे ४ प्रतिक्रमसामि ॥३॥ सालिगमण मग्गण साईकारावणे य आउट्टा । थूभ नरिंदनिवारण इट्टगनिकालणविणासो ॥४॥पडि |मणाध्य योग०५शि यागमणे रोहण गद्दभहलवाहणापइण्णाय । चेडगनिग्गम वहपरिणओ य माया वालद्धो॥५॥" कोणिओ भणइ क्षायां वज्रचेडग ? किं करेमि !, जाव पुक्खरिणीओ उठेमि ताव मा नगरी अतीहि, तेण पडिवण्णं, चेडगो सबलोहियं पडिमं गलए हय पाडम गलए स्वाम्यु० वै. बंधिऊण उइण्णो, धरणेण सभवणं नीओ कालगओ देवलोगं गओ, वेसालिजणो सबो महेसरेण नीलवंतमि साहरिओ। शालीग्रहः को महेसरोत्ति ?, तस्सेव चेडगस्स धूया सुजेठा वेरग्गा पवइया, सा उवस्सयस्तो आयावेइ, इओ य पेढालगो नाम परिवायओ विजासिद्धो विजाउ दाउकामो पुरिसं मग्गइ, जइ बंभचारिणीए पुत्तो होज्जा तो समत्थो होज्जा, तं आयातीं दणं धूमिगावामोहं काऊण विजाविवज्जासो तत्थ सेरितु काले जाए गब्भे अतिसयणाणीहिं कहियं-न एयाए । आनयनं ॥ २ ॥ प्रतिचरणमवभासनं कोणिकगणिकेति गमनं निर्गमनं । वैशाली यथा गृह्यते उद्वीक्षस्व प्रयतो गवेषयामि ॥३॥ वैशालीगमनं मार्गणं सत्यकारकारणेनावर्जिता । स्तूपः नरेन्द्रनिवारणं इष्टिकानिष्काशनं विनाशः॥४॥ पतिते गमनं रोधः (पूर्तिः) गर्दभहलवाहनप्रतिज्ञायाः । चेटकनिगमो वधपरिणतश्च मात्रोपालब्धः ॥ ५॥ कोणिको भणणि-चेटक! किं करोमि ?, यावत् पुष्करिण्या आगच्छामि तावन्मा नगरी यासीः, तेन प्रतिपन्नं, चेटकः सकललोहमयी प्रतिमां गले बद्धा अवतीर्णः, धरणेन स्वभवनं नीतः कालगतो देवलोकं गतः, वैशालीजन: सर्वो महेश्वरेण नीलवति संहृतः । को महेश्वर X ॥६८५॥ इति !, तस्यैव चेटकस्य दुहिता सुज्येष्ठा वैराग्याध्प्रव्रजिता, सोपाश्रयस्थान्तरातापयति, इतश्च पेढालको नाम परिबाद विद्यासिद्धो विद्या दातुकामः पुरुष | मायति, यदि ब्रह्मचारिण्याः पुत्रो भवेत् तर्हि समर्थों भवेत् , तामातापयन्तीं दृष्ट्वा धूमिकाम्यामोहं कृत्वा विद्याविपयांसः तत्र व्युत्सृज्य (ततः) काले | जाते गर्भेऽतिशयज्ञानिभिः कथितं-नैतस्याः
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy