SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ अत्थाणीओ उद्वित्ता निग्गओ, पुणो पविठो, ते ण उडेति, तेण भणियं-गेण्हह एए गोहेत्ति, ते अवरोप्परं दहण हसंति, तेण अमरिसेण अत्थाणिमंडलियाए लिप्पकम्मनिम्मियं पडिहारजुयलं पलोइयं, ताहे तेण सरभसुद्धाइएण असिहत्थेण मारिया केइ नट्ठा, पच्छा विणयं उवठिया, स्वामिओ राया, तस्स कुमारामच्चा नत्थि, सो मग्गइ । इओ य कविलो नाम भणो णयरबाहिरियाए वसइ, वेयालियं च साहुणो आगया दुक्खं वियाले अतियंतुमित्ति तस्स अग्निहोत्तस्स घरए |ठिया, सो बंभणो चिंतेइ-पुच्छामि ता णे किंचि जाणंति नवत्ति ?, पुच्छिया, परिकहियं आयरिएहिं, सड्डो जाओ तं चेव रयणिं, एवं काले वच्चंते अण्णया अण्णे साहुणो तस्स घरे वासारत्तिं ठिया, तस्स य पुत्तो जायमेत्तओ अंबारेवईहिं गहिओ, सो साहूण भायणाणि कप्ताणं हेहा ठविओ, नहा वाणमंतरी, तीसे पया थिरा जाया, कप्पओत्ति से नामं कयं, ताणि दोवि कालगयाणि, इमोवि चोदससु विजाहाणेसु सुपरिणिहिओ णाम लभइ पाडलिपुत्ते, सो य संतोसेण दाणं आस्थानिकाया उत्थाय निर्गतः पुनः प्रविष्टः, ते नोत्तिष्ठन्ति, तेन भणित-गृहीततान् अधमानिति, ते परस्परं दृष्टा हसन्ति, तेनामर्षेणास्थानमण्डपिGकायां लेथ्यकर्मनिर्मितं प्रतीहारयुगलं प्रलोकितं, तदा तेन सरभसोद्धावितेन असिहस्तेन मारिताः केचिन्नष्टाः, पश्चाद्विनयमुपस्थिताः, क्षामितो राजा, तस्सल कुमारामात्या न सन्ति, स मार्गयति । इतश्च कपिलो नाम ब्राह्मणो नगरबाहिरिकायां वसति, विकाले च साधव आगता दुःखं विकालेऽतिगन्तुमिति तस्याग्निहोत्रस्य गृहे स्थिताः, स ब्राह्मणश्चिन्तयति-पृच्छामि तावत् एते किञ्चिजानन्ति नवेति !, पृष्टाः, परिकथितमाचायः, श्राद्धो जातस्तस्यामेव रजन्यां, एवं व्रजति काले अन्यदाऽन्ये साधवस्तस्य गृहे वर्षारात्रे स्थिताः, तस्य च पुत्रः जातमात्रोऽम्बारेवतीभ्यां गृहीतः, स साधुषु करुपयत्सु भाजनानामधस्तात् स्थापितः, नष्टे व्यन्तयौं, तस्याः प्रजा स्थिरा जाता, कल्पक इति तस्य नाम कृतं, तौ द्वावपि कालगती, अयमपि चतुर्दशसु विद्यास्थानेषु सुपरिनिष्ठितो नाम (रेखा) लभते पाटलीपुत्रे, स च संतोषेण दानं
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy